UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14086
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yā oṣadhayaḥ prathamajā devebhyas triyugaṃ purā / (1.1)
Par.?
manve nu babhrūṇām ahaṃ śataṃ dhāmāni sapta ca // (1.2)
Par.?
śataṃ vo amba dhāmāni sahasram uta vo ruhaḥ / (2.1)
Par.?
athā śatakrato yūyam imaṃ me agadaṃ kṛta // (2.2)
Par.?
puṣpavatīḥ prasūvarīḥ phalinīr aphalā uta / (3.1)
Par.?
aśvā iva sajitvarīr vīrudhaḥ pārayiṣṇavaḥ // (3.2)
Par.?
oṣadhīr iti mātaras tad vo devīr upabruve / (4.1)
Par.?
rapāṃsi vighnatīr ita rapaś cātayamānāḥ // (4.2)
Par.?
aśvatthe vo niveśanaṃ parṇe vo vasatiḥ kṛtā / (5.1)
Par.?
gobhājā it kilāsatha yat sanavātha pūruṣam // (5.2)
Par.?
yad oṣadhayaḥ saṃgacchante rājānaḥ samitā iva / (6.1)
Par.?
vipraḥ sa ucyate kavī rakṣohāmīvacātanaḥ // (6.2)
Par.?
niṣkṛtir nāma vo mātāthā tvam asi saṃkṛtiḥ / (7.1)
Par.?
sarāḥ patatriṇīḥ sthana yad āmayati niṣkṛta // (7.2)
Par.?
aśvāvatīṃ somavatīm ūrjayantīm udojasam / (8.1)
Par.?
āyukṣi sarvā oṣadhīr asmā ariṣṭatātaye // (8.2)
Par.?
yad imā vājayann aham oṣadhīr hasta ādadhe / (9.1)
Par.?
ātmā yakṣmasya naśyati purā jīvagṛbho yathā // (9.2) Par.?
uñ śuṣmā oṣadhīnāṃ gāvo goṣṭhād iverate / (10.1)
Par.?
dhanaṃ saniṣyantīnām ātmānaṃ tava pūruṣa // (10.2)
Par.?
ati viśvāḥ pariṣṭhāḥ stena iva vrajam akramuḥ // (11.1)
Par.?
oṣadhayaḥ prācucyavur yat kiṃca tanvo rapaḥ // (12.1)
Par.?
yās ta āviviśur ātmānaṃ yā ātasthuḥ paruḥ paruḥ / (13.1)
Par.?
tās te yakṣmaṃ vibādhantām ugro madhyamaśīr iva // (13.2)
Par.?
sākaṃ yakṣma prapata cāṣeṇa kikidīvyā / (14.1)
Par.?
sākaṃ vātasya dhrājyā sākaṃ naśya nihākayā // (14.2)
Par.?
anyā vo anyām avatv anyānyasyā upāvata / (15.1)
Par.?
tāḥ sarvāḥ saṃvidānā oṣadhayaḥ prāvata vācaṃ me // (15.2)
Par.?
yāḥ phalinīr yā aphalā akośā yāś ca kośinīḥ / (16.1)
Par.?
bṛhaspatiprasūtās tā no muñcantv aṃhasaḥ // (16.2)
Par.?
avapatantīr avadan diva oṣadhayas pari / (17.1)
Par.?
yaṃ jīvam aśnavāmahe na sa riṣyāti pūruṣaḥ // (17.2)
Par.?
divaṃ brūmo nakṣatrāṇi bhūmiṃ yakṣāṇi parvatān / (18.1)
Par.?
samudrān nadyo veśantāṃs te no muñcantv aṃhasaḥ // (18.2)
Par.?
brūmo rājānaṃ varuṇaṃ dhātāram uta pūṣaṇam / (19.1)
Par.?
tvaṣṭāram agrīyaṃ brūmas te no muñcantv aṃhasaḥ // (19.2)
Par.?
Duration=0.058181047439575 secs.