Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): priest, ṛtvij

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12842
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ādityo devo daivo 'dhvaryuḥ sa me 'dhvaryur adhvaryo 'dhvaryuṃ tvā vṛṇa ity adhvaryum // (1) Par.?
ādityo devo daivo 'dhvaryuḥ sa te 'dhvaryus tenānumataḥ karmaivāhaṃ kariṣyāmīti // (2) Par.?
oṃ tatheti prativacanam // (3) Par.?
candramā devo daivo brahmā sa me brahmā brahman brahmāṇaṃ tvā vṛṇa iti brahmāṇam // (4) Par.?
candramā devo daivo brahmā sa te brahmā tenānumataḥ karmaivāhaṃ kariṣyāmīti // (5) Par.?
oṃ tatheti prativacanam // (6) Par.?
agnir devo daivo hotā sa me hotā hotar hotāraṃ tvā vṛṇa iti hotāram // (7) Par.?
agnir devo daivo hotā sa te hotā tenānumataḥ karmaivāhaṃ kariṣyāmīti // (8) Par.?
oṃ tatheti prativacanam // (9) Par.?
parjanyo devo daiva udgātā sa ma udgātā udgātar udgātāraṃ tvā vṛṇa ity udgātāram // (10) Par.?
parjanyo devo daiva udgātā sa ta udgātā tenānumataḥ karmaivāhaṃ kariṣyāmīti // (11) Par.?
oṃ tatheti prativacanam // (12) Par.?
ākāśo devo daivaḥ sadasyaḥ sa me sadasyaḥ sadasya sadasyaṃ tvā vṛṇa iti sadasyam // (13) Par.?
ākāśo devo daivaḥ sadasyaḥ sa te sadasyas tenānumataḥ karmaivāhaṃ kariṣyāmīti // (14) Par.?
oṃ tatheti prativacanam // (15) Par.?
āpo devyo daivyā hotrāśaṃsinyas tā me hotrāśaṃsinyo hotrakā hotrakān vo vṛṇa iti hotrakān // (16) Par.?
āpo devyo daivyā hotrāśaṃsinyas tās te hotrāśaṃsinyas tābhir anumatāḥ karmaiva vayaṃ kariṣyāma iti // (17) Par.?
oṃ tatheti prativacanam // (18) Par.?
raśmayo devā daivāś camasādhvaryavas te me camasādhvaryavaś camasādhvaryavaś camasādhvaryūn vo vṛṇa iti camasādhvaryūn // (19) Par.?
raśmayo devā daivāś camasādhvaryavas te te camasādhvaryavas tair anumatāḥ karmaiva vayaṃ kariṣyāma iti // (20) Par.?
oṃ tatheti prativacanam // (21) Par.?
vṛto vṛto japati mahan me 'voco yaśo me 'voco bhago me 'voco bhargo me 'vocas tapo me stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'voco viśvaṃ me 'vocaḥ sarvaṃ me 'vocaḥ sarvaṃ me kalyāṇam avocas tan māvatu tan māviśatu tan mā jinvatu tena bhukṣiṣīya devo devam etu somaḥ somam etviti // (22) Par.?
oṃ tatheti prativacanam // (23) Par.?
Duration=0.042716979980469 secs.