UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14352
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mā no mitro varuṇo aryamāyur indra ṛbhukṣā marutaḥ parikśan / (1.1)
Par.?
yad vājino devajātasya sapteḥ pravakṣyāmo vidathe vīryāṇi // (1.2)
Par.?
yan nirṇijā rekṇasā prāvṛtasya rātiṃ gṛbhītāṃ mukhato nayanti / (2.1)
Par.?
suprāṅ ajo memyad viśvarūpa indrāpūṣṇoḥ priyam apyetu pāthaḥ // (2.2)
Par.?
eṣa chāgaḥ puro aśvena vājinā pūṣṇo bhāgo nīyate viśvadevyaḥ / (3.1)
Par.?
abhipriyaṃ yat puroḍāśam arvatā tvaṣṭed enaṃ sauśravasāya jinvati // (3.2)
Par.?
yaddhaviṣyam ṛtuśo devayānaṃ trir mānuṣāḥ pary aśvaṃ nayanti / (4.1)
Par.?
atrā pūṣṇaḥ prathamo bhāga eti yajñaṃ devebhyaḥ prativedayann ajaḥ // (4.2)
Par.?
upa prāgāt suman me 'dhāyi manma devānām āśā upa vītapṛṣṭhaḥ / (5.1) Par.?
anv enaṃ viprā ṛṣayo madanti devānāṃ puṣṭe cakṛmā subandhum // (5.2)
Par.?
hotādhvaryur āvayā agnimindho grāvagrābha uta śaṃstā suvipraḥ / (6.1)
Par.?
tena yajñena svaraṃkṛtena sviṣṭena vakṣaṇā āpṛṇadhvam // (6.2)
Par.?
yūpavraskā uta ye yūpavāhāś caṣālaṃ ye aśvayūpāya takṣati / (7.1)
Par.?
ye cārvate pacanaṃ saṃbharanty uto teṣām abhigūrtir na invatu // (7.2)
Par.?
yad vājino dāma saṃdānam arvato yā śīrṣaṇyā raśanā rajjur asya / (8.1)
Par.?
yad vā ghāsya prabhṛtam āsye tṛṇaṃ sarvā tā te api deveṣv astu // (8.2)
Par.?
yad ūvadhyam udarasyāpavāti ya āmasya kraviṣo gandho asti / (9.1)
Par.?
sukṛtā tañ śamitāraḥ kṛṇvantūta medhaṃ śṛtapākaṃ pacantu // (9.2)
Par.?
yad aśvasya kraviṣo makṣikāśa yad vā svarau svadhitau ripram asti / (10.1)
Par.?
yaddhastayoḥ śamitur yan nakheṣu sarvā tā te api deveṣv astu // (10.2)
Par.?
yat te gātrād agninā pacyamānād abhi śūlaṃ nihatasyāvadhāvati / (11.1)
Par.?
mā tad bhūmyām āśriṣan mā tṛṇeṣu devebhyas tad uśadbhyo rātam astu // (11.2)
Par.?
ye vājinaṃ paripaśyanti pakvaṃ ya īm āhuḥ surabhir nirhareti / (12.1)
Par.?
ye cārvato māṃsabhikṣām upāsate uto teṣām abhigūrtir na invatu // (12.2)
Par.?
yan nīkṣaṇaṃ māṃspacanyā ukhāyā yā pātrāṇi yūṣṇa āsecanāni / (13.1)
Par.?
ūṣmaṇyāpidhānā carūṇām aṅkāḥ sūnāḥ paribhūṣanty aśvam // (13.2)
Par.?
yad aśvāya vāsa upastṛṇanty adhivāsaṃ yā hiraṇyāny asmai / (14.1)
Par.?
saṃdānam arvantaṃ paḍvīśaṃ priyā deveṣv āyāmayanti // (14.2)
Par.?
nikramaṇaṃ niṣadanaṃ vivartanaṃ yac ca paḍvīśam arvataḥ / (15.1)
Par.?
yac ca papau yac ca ghāsiṃ jaghāsa sarvā tā te api deveṣv astu // (15.2)
Par.?
mā tvāgnir dhanayīd dhūmagandhir mokhā bhrājanty abhivikta jaghriḥ / (16.1)
Par.?
iṣṭaṃ vītam abhigūrtaṃ vaṣaṭkṛtaṃ taṃ devāsaḥ pratigṛbhṇanty aśvam // (16.2)
Par.?
Duration=0.26635003089905 secs.