UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14355
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
samid diśām āśayānaḥ svarvin madhu reto mādhavaḥ pātv asmān / (1.1)
Par.?
agnir devo duṣṭarītur adabdha idaṃ kṣatraṃ rakṣatu pātv asmān // (1.2)
Par.?
rathantaraṃ sāmabhiḥ pātv asmān gāyatrī chandasāṃ viśvarūpā / (2.1)
Par.?
trivṛn no viṣṭhayā stomo ahnā samudro vāta idam ojaḥ pipartu // (2.2)
Par.?
ugrā diśām abhibhūtir vayodhāḥ śuciḥ śukre ahann ojasīne / (3.1)
Par.?
indrādhipatyaiḥ pipṛtād ato no mahi kṣatraṃ viśvato dhārayedam // (3.2)
Par.?
bṛhat sāma kṣatrabhṛd vṛddhavṛṣṇaṃ triṣṭubhaujaḥ śubhitam ugravīram / (4.1)
Par.?
indraḥ stomena pañcadaśena madhyam idaṃ vātena sagareṇa rakṣatu // (4.2)
Par.?
prācī diśāṃ sahayaśā yaśasvatī viśve devāḥ prāvṛṣāhnāṃ svarvatī / (5.1)
Par.?
vairūpe sāmann adhi tañ śakeyaṃ jagatyainaṃ vikṣv āveśayāmi // (5.2) Par.?
idaṃ kṣatraṃ duṣṭaram astv ojo 'nādhṛṣṭaṃ sahasyaṃ sahasvat / (6.1)
Par.?
viśve devāḥ saptadaśena varca idaṃ kṣatraṃ salilavātam ugram // (6.2)
Par.?
dhartrī diśāṃ kṣatram idaṃ dādhāropasthāśānāṃ mitravad astv ojaḥ / (7.1)
Par.?
mitrāvaruṇā śaradāhnā cikittam asme rāṣṭrāya mahi śarma yacchatam // (7.2)
Par.?
vairāje sāmann adhi me manīṣānuṣṭubhā saṃbhṛtaṃ vīryaṃ sahaḥ / (8.1)
Par.?
idaṃ kṣatraṃ mitravad ārdradānu mitrāvaruṇā rakṣatam ādhipatyaiḥ // (8.2)
Par.?
samrāḍ diśāṃ sahasāmnī sahasvaty ṛtur hemanto viṣṭhayā naḥ pipartu / (9.1)
Par.?
avasyuvātā bṛhatī na śakvarī diśāṃ devy avatu no ghṛtācī // (9.2)
Par.?
svarvatī sudughā naḥ payasvatīmaṃ yajñam avatu yā ghṛtācī / (10.1)
Par.?
tvaṃ gopāḥ puraetota paścād bṛhaspate yāmyāṃ yuṅgdhi vācam // (10.2)
Par.?
ūrdhvā diśāṃ rantir āśauṣadhīnāṃ saṃvatsareṇa savitā no ahnā / (11.1)
Par.?
revat sāmāticchandā u chando 'jātaśatruḥ syonā no astu // (11.2)
Par.?
stomas trayastriṃśe bhuvanasya patnī vivasvadvāte abhi no gṛṇīhi / (12.1)
Par.?
ghṛtavatī savitur ādhipatye payasvatī rātir āśā no astu // (12.2)
Par.?
anv adya no anumatir yajñaṃ deveṣu manyatām / (13.1)
Par.?
agniś ca havyavāhano bhavataṃ dāśuṣe mayaḥ // (13.2)
Par.?
anv id anumate tvaṃ manyāsai śaṃ ca nas kṛdhi / (14.1)
Par.?
kratve dakṣāya no hinu pra nā āyūṃṣi tāriṣat // (14.2)
Par.?
vaiśvānaro na ūtyā prayātu parāvataḥ / (15.1)
Par.?
agnir ukthena vāhasā // (15.2)
Par.?
pṛṣṭo divi / (16.1)
Par.?
dhruvā diśāṃ viṣṇupatny aghorāsyeśānā sahaso yā manotā / (16.2)
Par.?
bṛhaspatir mātariśvota vāyuḥ saṃdhvānā vātā abhi no gṛṇantu // (16.3)
Par.?
viṣṭambho divo dharuṇā pṛthivyā asyeśānā jagato viṣṇupatnī / (17.1)
Par.?
vyacasvatīṣayantī subhūtiḥ śivā no astv aditer upasthe // (17.2)
Par.?
ko adya yuṅkte dhuri gā ṛtasya śimīvato bhāmino durhṛṇāyūn / (18.2)
Par.?
āsanniṣūn hṛtsvaso mayobhūn ya eṣāṃ bhṛtyām ṛṇadhat sa jīvāt // (18.3)
Par.?
Duration=0.19124817848206 secs.