Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14356
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agner manve prathamasyāmṛtānāṃ yaṃ pāñcajanyaṃ bahavaḥ samindhate / (1.1) Par.?
viśvasyāṃ viśi praviviśivāṃsam īmahe sa no muñcatv aṃhasaḥ // (1.2) Par.?
yasyedaṃ prāṇan nimiṣad yad ejati yasya jātaṃ janamānaṃ ca kevalam / (2.1) Par.?
staumy agniṃ nāthito johavīmi sa no muñcatv aṃhasaḥ // (2.2) Par.?
indrasya manve prathamasya pracetaso vṛtraghnaḥ stomā upa mām upāguḥ / (3.1) Par.?
yo dāśuṣaḥ sukṛto havam upa gantā sa no muñcatv aṃhasaḥ // (3.2) Par.?
yaḥ saṃgrāmaṃ nayati saṃ vaśī yudhe yaḥ puṣṭāni saṃsṛjati trayāṇi / (4.1) Par.?
staumīndraṃ nāthito johavīmi sa no muñcatv aṃhasaḥ // (4.2) Par.?
manve vāṃ mitrāvaruṇā tasya vittaṃ satyaujasā durhṛṇā yaṃ nudethe / (5.1) Par.?
yā rājānā sarathaṃ yāta ugrā tā no muñcatam āgasaḥ // (5.2) Par.?
yo vāṃ ratha ṛjuraśmiḥ satyadharmā mithucarantam upayāti dūṣayan / (6.1) Par.?
staumi mitrāvaruṇau nāthito johavīmi tā no muñcatamāgasaḥ // (6.2) Par.?
vāyoḥ savitur vidathāni manmahe yā ātmanvad bibhṛto yau ca rakṣataḥ / (7.1) Par.?
yau viśvasya paribhū babhūvathus tā no muñcatam āgasaḥ // (7.2) Par.?
upa śreṣṭhā na āśiro devayor dharmā asthiran / (8.1) Par.?
staumi vāyuṃ savitāraṃ nāthito johavīmi tā no muñcatam āgasaḥ // (8.2) Par.?
rathītamau rathīnām ahva ūtaye śubhaṃ gamiṣṭhau suyamebhir aśvaiḥ / (9.1) Par.?
yayor vāṃ devau deveṣv aniṣitam ojas tā no muñcatam āgasaḥ // (9.2) Par.?
yad ayātaṃ vahatuṃ sūryāyās tricakreṇa saṃsadam icchamānau / (10.1) Par.?
staumi devā aśvinau nāthito johavīmi tā no muñcatam āgasaḥ // (10.2) Par.?
marutāṃ manve adhi no bruvantu premāṃ vācaṃ viśvām avantu viśve / (11.1) Par.?
āśūn huve suyamān ūtaye te no muñcantv enasaḥ // (11.2) Par.?
tigmam āyudhaṃ vīḍitaṃ sahasvad divyaṃ śardhaḥ pṛtanāsu jiṣṇu / (12.1) Par.?
staumi devān maruto nāthito johavīmi te no muñcantv enasaḥ // (12.2) Par.?
devānāṃ manve adhi no bruvantu premāṃ vācaṃ viśvām avantu viśve / (13.1) Par.?
āśūn huve suyamān ūtaye te no muñcantv enasaḥ // (13.2) Par.?
yad idaṃ mābhiśocati pauruṣeyeṇa daivyena / (14.1) Par.?
staumi viśvān devān nāthito johavīmi te no muñcantv enasaḥ // (14.2) Par.?
anv adya no anumatiḥ / (15.1) Par.?
anv id anumate tvam / (15.2) Par.?
vaiśvānaro na ūtyā / (15.3) Par.?
tvam agne śociṣā śośucānā ā rodasī apṛṇā jāyamānaḥ / (15.4) Par.?
tvaṃ devaṃ abhiśaster amuñco vaiśvānara jātavedo mahitvā // (15.5) Par.?
urvī rodasī varivas kṛṇotaṃ kṣetrasya patnī adhi no bruvāthaḥ / (16.1) Par.?
staumi dyāvāpṛthivī nāthito johavīmi te no muñcatam aṃhasaḥ // (16.2) Par.?
ye aprathetām amitebhir ojobhir ye pratiṣṭhe abhavatāṃ vasūnām / (17.1) Par.?
staumi dyāvāpṛthivī nāthito johavīmi te no muñcatam aṃhasaḥ // (17.2) Par.?
yac ciddhi te puruṣatrā yaviṣṭhācittibhiś cakṛmā kaccid āgaḥ / (18.1) Par.?
kṛdhī ṣv asmaṃ aditer anāgān enāṃsi śiśratho viṣvag agne // (18.2) Par.?
yathā ha tyad vasavo gauryaṃ cit padi ṣitām amuñcatā yajatrāḥ / (19.1) Par.?
evo ṣv asman muñcatā vy aṃhaḥ pratāry agne prataraṃ nā āyuḥ // (19.2) Par.?
Duration=0.18688893318176 secs.