UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14141
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
gāyatrīṃ lomabhiḥ praviśāmi / (1.1)
Par.?
triṣṭubhaṃ tvacā praviśāmi / (1.2)
Par.?
jagatīṃ māṃsena praviśāmi / (1.3)
Par.?
anuṣṭubham asthnā praviśāmi / (1.4)
Par.?
paṅktiṃ majjñā praviśāmi / (1.5)
Par.?
aindrāgnaṃ varma bahulaṃ yad ugraṃ viśve devā nātividhyanti sūrāḥ / (1.6)
Par.?
tan nas trāyatāṃ tan no viśvato mahad āyuṣmanto jarām upagacchema devā iti vimitam agnim ākramante // (1.7)
Par.?
lāṅgalaṃ pavīravam iti dvābhyāṃ kṛṣati // (2.1)
Par.?
kīnāśā balīvardān ajanti // (3.1) Par.?
pucchācchiro 'dhi kṛṣati // (4.1)
Par.?
kāmaṃ kāmadugho dhukṣveti pradakṣiṇamāvartayaṃstisrastisraḥ sītāḥ saṃhitāḥ kṛṣati // (5.1)
Par.?
madhye saṃbhinnā bhavanti // (6.1)
Par.?
dakṣiṇāt pakṣād uttaram / (7.1)
Par.?
uttarasmād dakṣiṇam / (7.2)
Par.?
dakṣiṇāyai śroṇer uttaram aṃsam / (7.3)
Par.?
uttarāyai dakṣiṇam / (7.4)
Par.?
etad vā viparītam // (7.5)
Par.?
vimucyadhvam aghniyā devayānā atāriṣma tamasas pāram asya / (8.1)
Par.?
jyotir āpāma suvar aganmeti dakṣiṇe 'ṃsa uttare vā balīvardān vimucya tān udīcaḥ prāco votsṛjyādhvaryave dadāti // (8.2)
Par.?
caturaśram asaṃbhinnaṃ ṣoḍaśasītaṃ vājasaneyinaḥ samāmananti // (9.1)
Par.?
pañcadaśodapātrān ninayati / (10.1)
Par.?
dvādaśa kṛṣṭe trīn akṛṣṭe // (10.2)
Par.?
yā jātā oṣadhaya iti caturdaśabhir oṣadhīr vapati // (11.1)
Par.?
anusītam ity uktam // (12.1)
Par.?
tilamāṣā vrīhiyavāḥ priyaṅgvaṇavo godhūmā veṇuśyāmākanīvārā jartilaś ca gavīdhukā āraṇyajā markaṭakā vijñeyāḥ // (13.1)
Par.?
gārmutasaptamāḥ kulatthasaptamā vā sapta grāmyāḥ kṛṣṭe / (14.1)
Par.?
saptāraṇyā akṛṣṭe // (14.2)
Par.?
Duration=0.089648962020874 secs.