Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha, avadāna, vasāhoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13857
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
manotāyai haviṣo 'vadīyamānasyānubrūhīti // (1) Par.?
hṛdayasyaivāgre dvir avadyati // (2) Par.?
atha jihvāyā atha vakṣaso 'tha tanimno 'tha vṛkyayor atha savyasya doṣṇo 'tha dakṣiṇasya pārśvasyātha savyasyātha dakṣiṇāyai śroṇer adhyuddhyai // (3) Par.?
traidhaṃ gudaṃ kṛtvāṇimat sviṣṭakṛte nidadhāti sthavimad upayaḍbhyo madhyaṃ dvaidhaṃ kṛtvā juhvām avadadhāti // (4) Par.?
atha vṛkyamedo yūṣann avadhāya tena juhūṃ prorṇoti // (5) Par.?
yūṣṇopasiñcati // (6) Par.?
abhighārayati // (7) Par.?
athopabhṛti sviṣṭakṛte sarveṣāṃ tryaṅgāṇāṃ sakṛtsakṛt samavadyati // (8) Par.?
sakṛd dakṣiṇasya doṣṇaḥ piśitaṃ pracchidyāvadadhāti sakṛt savyāyai śroṇer aṇimad gudasyātha vṛkyamedo yūṣann avadhāya tenopabhṛtaṃ prorṇoti // (9) Par.?
yūṣṇopasiñcati // (10) Par.?
dvir abhighārayati // (11) Par.?
atha hṛdayaṃ jihvāṃ vakṣas tanima matasnau vaniṣṭhum iti pātryāṃ samavadhāya yūṣṇopasiñcati // (12) Par.?
abhighārayati // (13) Par.?
atha kaṃse vā camase vā vasāhomaṃ gṛhṇāti // (14) Par.?
yūṣṇopasiñcati // (15) Par.?
abhighārayati // (16) Par.?
atha paśor avadānāni saṃmṛśati aindraḥ prāṇo aṅge aṅge nidedhyat aindro 'pāno aṅge aṅge vibobhuvat deva tvaṣṭar bhūri te saṃ sam etu viṣurūpā yat salakṣmāṇo bhavatha / (17.1) Par.?
devatrā yantam avase sakhāyo anu tvā mātā pitaro madantviti // (17.2) Par.?
atha dakṣiṇena pārśvena vasāhomaṃ prayauti kumbataḥ śrīr asi agnis tvā śrīṇātu āpaḥ sam ariṇan vātasya tvā dhrajyai pūṣṇo raṃhyā apām oṣadhīnāṃ rohiṣyā iti // (18) Par.?
saṃmṛṣṭasya paśoḥ pratīcīṃ jāghanīṃ haranti // (19) Par.?
pratipariharanti paśum // (20) Par.?
atha juhūpabhṛtāv ādadāna āha indrāgnibhyāṃ chāgasya haviṣo 'nubrūhīti // (21) Par.?
atyākramyāśrāvyāha indrāgnibhyāṃ chāgasya haviḥ prasthitaṃ preṣya iti // (22) Par.?
pratiprasthātaiṣa uttarato vasāhomaṃ dhārayaṃs tiṣṭhati // (23) Par.?
so 'rdharce yājyāyai vasāhomaṃ juhoti ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibata antarikṣasya havir asi svāhā tvāntarikṣāya svāheti // (24) Par.?
vaṣaṭkṛte havir juhoti // (25) Par.?
etasya homam anu pratiprasthātā vasāhomodrekeṇa diśo juhoti diśaḥ pradiśa ādiśo vidiśa uddiśaḥ svāhā digbhyo namo digbhyaḥ svāheti // (26) Par.?
atha pradakṣiṇam āvṛtya pṛṣadājyāt sruveṇopaghnann āha vanaspataye 'nubrūhīti // (27) Par.?
āśrāvyāha vanaspataye preṣya iti // (28) Par.?
vaṣaṭkṛta uttarārdhapūrvārdhe 'tihāya pūrvā āhutīr juhoti // (29) Par.?
atha samāvapamāna āha agnaye sviṣṭakṛte 'nubrūhīti // (30) Par.?
āśrāvyāha agnaye sviṣṭakṛte preṣya iti // (31) Par.?
vaṣaṭkṛta uttarārdhapūrvārdhe 'tihāya pūrvā āhutīr juhoti // (32) Par.?
athodaṅṅ atyākramya yathāyatanaṃ srucau sādayitvā hotra iḍām upodyacchante medasaḥ // (33) Par.?
upahūtāyām iḍāyām agnīdha ādadhāti ṣaḍavattam ardhavaniṣṭhum athārdhavaniṣṭhuṃ medasvat // (34) Par.?
prāśnanti // (35) Par.?
mārjayante // (36) Par.?
athāha brahmaṇe vakṣaḥ parihara iti // (37) Par.?
tad brahmā pratigṛhṇāti // (38) Par.?
Duration=0.17044711112976 secs.