Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14279
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
p. 78
atha yasya puroḍāśe 'medhyam āpadyeta kā tatra prāyaścittiḥ // (1) Par.?
ājyenābhighāryāpsv antar iti sakṛd evāpsu hutvāthāhavanīya ājyāhutī juhuyād asapatnaṃ purastād ity etābhyām ṛgbhyām // (2) Par.?
atha yasya puroḍāśaḥ kṣāmo bhavati kā tatra prāyaścittiḥ // (3) Par.?
so 'gnaye kṣāmavate 'ṣṭākapālaṃ puroḍāśaṃ nirvapet // (4) Par.?
nityāḥ purastāddhomāḥ // (5) Par.?
saṃsthitahomeṣu pṛtanājitaṃ sahamānam iti madhyata opya tathā saṃsrāvabhāgaiḥ saṃsthāpayet // (6) Par.?
athāhavanīye tābhyām ṛgbhyām // (7) Par.?
atha yasyāgnihotraṃ tṛtīye nityahomakāle vicchidyeta kā tatra prāyaścittiḥ // (8) Par.?
so 'gnaye tantumate 'ṣṭākapālaṃ puroḍāśaṃ nirvapet // (9) Par.?
nityāḥ purastāddhomāḥ // (10) Par.?
saṃsthitahomeṣu tvam agne saprathā asi juṣṭo hotā vareṇyas tvayā yajñaṃ vitanvata iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet // (11) Par.?
asapatnaṃ purastād ity etābhyām ṛgbhyām // (12) Par.?
atha yasya sāṃnāyyaṃ vyāpadyeta kā tatra prāyaścittiḥ // (13) Par.?
prātardohaṃ dvaidhaṃ kṛtvā tena yajeta // (14) Par.?
atha āhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā // (15) Par.?
prātardohaṃ ced apahareyuḥ sāyaṃdohaṃ dvaidhaṃ kṛtvā tena yajeta // (16) Par.?
athāhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā // (17) Par.?
atha cet sarvam eva sāṃnāyyaṃ vyāpadyeta kā tatra prāyaścittiḥ // (18) Par.?
aindraṃ puroḍāśaṃ māhendraṃ vā sāṃnāyyasyāyatane pratiṣṭhāpya tena yajeta // (19) Par.?
athāhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā // (20) Par.?
atha yasya havīṃṣi vyāpadyeran kā tatra prāyaścittiḥ // (21) Par.?
ājyasyaitāni nirupya tena yajeta // (22) Par.?
athāhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā // (23) Par.?
atha cet sarvāṇy eva havīṃṣi vyāpadyeran kā tatra prāyaścittiḥ // (24) Par.?
ājyasyaitāni nirupyaitayājyahaviṣeṣṭyā yajeran // (25) Par.?
ity api hi kīrtitam // (26) Par.?
madhyās tv eva bhavanti // (27) Par.?
tair yajeta // (28) Par.?
athāhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā // (29) Par.?
Duration=0.090572834014893 secs.