Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13870
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śug asi tam abhiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti // (1) Par.?
athādbhir mārjayante dhāmno dhāmno rājan ito varuṇa no muñca yad āpo aghniyā varuṇeti śapāmahe tato varuṇa no muñceti // (2) Par.?
athāpratīkṣam āyanti varuṇasyāntarhityai // (3) Par.?
prapathe samidhaḥ kurvate edho 'sy edhiṣīmahīti // (4) Par.?
etyāhavanīye 'bhyādadhāti samid asi tejo 'si tejo mayi dhehīti // (5) Par.?
athāhavanīyam upatiṣṭhante apo anvacāriṣam rasena samasṛkṣmahi / (6.1) Par.?
payasvāṁ agna āgamam taṃ mā saṃsṛja varcaseti // (6.2) Par.?
athaupayajike 'gnau barhir upoṣati yat kusīdam apratīttaṃ mayi yena yamasya balinā carāmi / (7.1) Par.?
ihaiva san niravadaye tat etat tad agne anṛṇo bhavāmīti // (7.2) Par.?
athāñjalinopastīrṇābhighāritān saktūn pradāvye juhoti viśvalopa viśvadāvasya tvāsañ juhomi svāheti // (8) Par.?
hastau pradhvaṃsayate agdhād eko 'hutād ekaḥ samanasād ekas te naḥ kṛṇvantu bheṣajam sadaḥ saho vareṇyam iti // (9) Par.?
dvitīyaṃ juhoti yāny apāmityāny apratīttāny asmi yamasya balinā carāmi / (10.1) Par.?
ihaiva santaḥ prati tad yātayāmo jīvā jīvebhyo niharāma enat svāheti // (10.2) Par.?
hastau pradhvaṃsayate agdhād eko 'hutād ekaḥ samanasād ekas te naḥ kṛṇvantu bheṣajam sadaḥ saho vareṇyam iti // (11) Par.?
tṛtīyaṃ juhoty anṛṇā asminn anṛṇāḥ parasmin tṛtīye loke anṛṇāḥ syāma / (12.1) Par.?
ye devayānā uta pitṛyāṇāḥ sarvān patho anṛṇā ākṣīyema svāheti // (12.2) Par.?
hastau pradhvaṃsayate agdhād eko 'hutād ekaḥ samanasād ekas te naḥ kṛṇvantu bheṣajam sadaḥ saho vareṇyam iti // (13) Par.?
atha devatā upatiṣṭhate // (14) Par.?
ayaṃ no nabhasā pura ity agnim sa tvaṃ no nabhasaspata iti vāyum // (15) Par.?
deva saṃsphānety ādityam // (16) Par.?
atha yūpam upatiṣṭhate āśāsānaḥ suvīryam rāyaspoṣaṃ svaśviyam / (17.1) Par.?
bṛhaspatinā rāyā svagākṛto mahyaṃ yajamānāya tiṣṭheti // (17.2) Par.?
atha pūrvāgniṃ śakale samāropayaty ayaṃ te yonir ṛtviya iti // (18) Par.?
taṃ madhyame 'gnāv apisṛjaty ājuhvāna udbudhyasvāgna iti dvābhyām // (19) Par.?
atha madhyamam agnim upasamādhāya madhyame 'gnau pūrṇāhutiṃ juhoti sapta te agne samidhaḥ sapta jihvā iti // (20) Par.?
pūrṇāhutau varaṃ dadāti // (21) Par.?
dhenuvaraṃ vānaḍudvaraṃ vā dadyād iti ha smāha baudhāyanaḥ // (22) Par.?
saṃtiṣṭhate paśubandhaḥ saṃtiṣṭhate paśubandhaḥ // (23) Par.?
Duration=0.060112953186035 secs.