Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): twelve-day Soma rite, dvādaśāha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16428
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dvādaśāhena yakṣyamāṇo bhavaty eko vā bahavo vā // (1) Par.?
uto hy eko dakṣiṇāvatā yajate // (2) Par.?
sa yady eko yadi bahavo 'māvāsyāyā eva ṣaḍahenopariṣṭād dīkṣante // (3.1) Par.?
te gṛhapater araṇyoḥ saṃjānate pṛthag vā // (4.1) Par.?
te yadi gṛhapater araṇyoḥ saṃjānate mathitvā gārhapatyam āhavanīyam uddharanti // (5.1) Par.?
grāmād vrataśrapaṇam āharanti // (6) Par.?
yady u vai pṛthak saṃjānate gṛhapatir eva prathamo manthate // (7) Par.?
tad evetare paryupaviśya mathitvā mathitvaiva gārhapatyaṃ saṃnivapanti // (8.1) Par.?
tasmād ekavadbhūtād āhavanīyam uddharanti // (9.1) Par.?
grāmād vrataśrapaṇān āhṛtya saṃnivapanti // (10.1) Par.?
atha yadi paścād apara āgacchati mathitvaiva gārhapatye 'rdhaṃ nivapaty āhavanīye 'rdhaṃ grāmād vrataśrapaṇam āhṛtyāpyarjati // (11.1) Par.?
upo enaṃ pūrveṣu karmasu hvayante // (12.1) Par.?
athātaḥ pavanasyaiva mīmāṃsā // (13) Par.?
gṛhapatim evādhvaryuḥ prathamaṃ pavayaty atha hotāram atha brahmāṇam athodgātāram // (14) Par.?
pratiprasthātādhvaryuṃ pavayati prastotāraṃ praśāstāraṃ brāhmaṇācchaṃsinam // (15) Par.?
āgnīdhraḥ pratiprasthātāraṃ pavayaty acchāvākaṃ neṣṭāraṃ potāraṃ sadasyam // (16) Par.?
unnetāgnīdhraṃ pavayati grāvastutaṃ subrahmaṇyaṃ pratihartāram ātmānam antataḥ // (17) Par.?
te ced brūyur adhvaryur vāva sarvasya pavayitā sa naḥ sarvān pavayatv iti sa evainān sarvān pavayati // (18.1) Par.?
api vānyonyaṃ pavayanti yady adhīyanto bhavanti // (19.1) Par.?
Duration=0.028900146484375 secs.