Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): twelve-day Soma rite, dvādaśāha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16431
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
teṣāṃ dvādaśa dīkṣā dvādaśopasado dvādaśāhaṃ prasutāḥ // (1) Par.?
na dvādaśāhe 'gniṃ cinvītety eka āhuḥ // (2) Par.?
cinvata u haike // (3) Par.?
prasiddhena karmaṇopavasathād yanti // (4) Par.?
teṣāṃ jyotiṣṭomo vaiśvānaraḥ prāyaṇīyo 'tirātras tāyate // (5) Par.?
sa yatra mādhyaṃdine savane tṛtīyasavanāya vasatīvarībhyo 'vanayati tad vasatīvarīkalaśe yāvanmātrīr atiśiṣyāgnīdhraṃ drutvā chāyāyai cātapataś ca sandhau gṛhṇāti haviṣmatīr imā āpo haviṣmān devo adhvaro haviṣmāṁ āvivāsati haviṣmāṁ astu sūrya iti // (6) Par.?
eṣāhīnasaṃtatir etām eva punaḥpunaś codayiṣyāma iti vadantaḥ // (7) Par.?
so 'tra vaiva yajñasya punarālambhaṃ japati yajñāyajñiyasya vā stotre śaṃyuvāke vā // (8) Par.?
teṣāṃ jyotiṣṭomo vaiśvānaraḥ prāyaṇīyo 'tirātraḥ saṃtiṣṭhate // (9) Par.?
tasmin saṃsthite vivartayanti paridhīn // (10) Par.?
anupraharanti prastaram // (11) Par.?
patnīsaṃyājāntaḥ // (12) Par.?
atipraiṣeṇa brahmā vācaṃ yacchati // (13) Par.?
parihṛtāsu vasatīvarīṣv āhūtāyāṃ subrahmaṇyāyāṃ brahmā vācaṃ visṛjate // (14) Par.?
pratipadyate divā // (15) Par.?
prātaranuvākenāhnā saṃkrāman hotā chandāṃsy anvāha nimīlyādhvaryur upāṃśuṃ juhoti rātryai rūpam iti vadantaḥ // (16) Par.?
tāyate trivṛd agniṣṭomo rathaṃtarasāmā // (17) Par.?
māhendrasya stotre ratho yukto 'tyādhāvati // (18) Par.?
rathaśabdena māhendrasya stotram upākaroti // (19) Par.?
etāvad evaitad ahaḥ śilpaṃ kriyate // (20) Par.?
ahīnasaṃtatiṃ karoti // (21) Par.?
atha śvo bhūte tāyate pañcadaśa ukthyo bṛhatsāmā // (22) Par.?
dundubhinaitad ahar adhvaryur māhendrasya stotram upākaroti // (23) Par.?
etāvad evaitad ahaḥ śilpaṃ kriyate // (24) Par.?
ahīnasaṃtatiṃ karoti // (25) Par.?
atha śvo bhūte tāyate saptadaśa ukthyo vairūpasāmā // (26) Par.?
ādhāvenaitad ahar adhvaryur māhendrasya stotram upākaroti // (27) Par.?
etāvad evaitad ahaḥ śilpaṃ kriyate // (28) Par.?
ahīnasaṃtatiṃ karoti // (29) Par.?
atha śvo bhūte tāyata ekaviṃśa ukthyo vairājasāmā // (30) Par.?
āgneyaś ca ṣoḍaśī cātigrāhyau // (31) Par.?
anatigrāhyaḥ ṣoḍaśīty eka āhuḥ // (32) Par.?
ekaviṃśam etad ahar nyūṅkhyaṃ bhavati // (33) Par.?
virājāṃ vā pratipatsu nyūṅkhayanti śastre vety etad ekam // (34) Par.?
athāparaṃ prātaranuvāke nyūṅkhayanti haviṣkṛty ubhayeṣu prasthiteṣu māhendrasyāśrāvaṇe // (35) Par.?
na tata ūrdhvaṃ nyūṅkhayantīti // (36) Par.?
araṇīhasta etad ahar adhvaryur māhendrasya stotram upākaroti // (37) Par.?
tad udgātur dakṣiṇa ūrau manthati // (38) Par.?
taṃ jātaṃ sarva evābhihiṅkurvanti // (39) Par.?
Duration=0.07312798500061 secs.