UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14154
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
agne jātān praṇudā naḥ sapatnān praty ajātān jātavedo nudasva / (1.1)
Par.?
adhi no brūhi sumanā aheḍañ śarmaṃs te syāma trivarūthā udbhau // (1.2)
Par.?
sahasā jātān praṇudā naḥ sapatnān praty ajātān jātavedo nudasva / (2.1)
Par.?
adhi no brūhi sumanasyamāno vayaṃ syāma praṇudā naḥ sapatnān // (2.2)
Par.?
catuścatvāriṃśī stomaḥ / (3.1)
Par.?
varco draviṇam / (3.2)
Par.?
ṣoḍaśī stomaḥ / (3.3)
Par.?
ojo draviṇam / (3.4)
Par.?
agneḥ purīṣam asy apso nāma tāṃ tvā viśve abhigṛṇantu devāḥ / (3.5)
Par.?
stomapṛṣṭhā ghṛtavatīha sīda prajāvad asme draviṇāyajasva // (3.6)
Par.?
tayā devatayāṅgirasvad dhruvā sīda / (4.1)
Par.?
evaś chandaḥ / (4.2)
Par.?
varivaś chandaḥ / (4.3)
Par.?
ācchac chandaḥ / (4.4)
Par.?
manaś chandaḥ / (4.5)
Par.?
śaṃbhūś chandaḥ / (4.6)
Par.?
paribhūś chandaḥ / (4.7)
Par.?
sindhuś chandaḥ / (4.8)
Par.?
vyacaś chandaḥ / (4.9)
Par.?
samudraṃ chandaḥ / (4.10)
Par.?
salilaṃ chandaḥ / (4.11)
Par.?
kakup chandaḥ / (4.12)
Par.?
trikakup chandaḥ / (4.13)
Par.?
kāvyaṃ chandaḥ / (4.14)
Par.?
aṅkupaṃ chandaḥ / (4.15)
Par.?
akṣarapaṅktiś chandaḥ / (4.16)
Par.?
padapaṅktiś chandaḥ / (4.17)
Par.?
viṣṭārapaṅktiś chandaḥ / (4.18)
Par.?
kṣuro bhṛjaś chandaḥ / (4.19)
Par.?
pakṣaś chandaḥ / (4.20)
Par.?
pracchac chandaḥ / (4.21) Par.?
saṃyac chandaḥ / (4.22)
Par.?
viyac chandaḥ / (4.23)
Par.?
bṛhac chandaḥ / (4.24)
Par.?
rathantaraṃ chandaḥ / (4.25)
Par.?
nikāyaṃ chandaḥ / (4.26)
Par.?
vīvadhaṃ chandaḥ / (4.27)
Par.?
giraś chandaḥ / (4.28)
Par.?
bhṛjaś chandaḥ / (4.29)
Par.?
saṃstup chandaḥ / (4.30)
Par.?
anuṣṭup chandaḥ / (4.31)
Par.?
evaś chandaḥ / (4.32)
Par.?
varivaś chandaḥ / (4.33)
Par.?
vayaś chandaḥ / (4.34)
Par.?
vayaskṛc chandaḥ / (4.35)
Par.?
viśālaṃ chandaḥ / (4.36)
Par.?
viṣpardhāś chandaḥ / (4.37)
Par.?
chadiś chandaḥ / (4.38)
Par.?
dūrohaṇaṃ chandaḥ / (4.39)
Par.?
tandraṃ chandaḥ / (4.40)
Par.?
aṅkāvaṅkaṃ chandaḥ // (4.41)
Par.?
Duration=0.36086297035217 secs.