Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): twelve-day Soma rite, dvādaśāha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16446
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ paśukᄆpter eva mīmāṃsā // (1) Par.?
aindrāgnāḥ paśavaḥ syur ity eka āhuḥ // (2) Par.?
agner ayaṃ loko vāyor antarikṣam asāv indrasya // (3) Par.?
yad aindrāgnaḥ paśur bhavati vāyavyo vasāhoma imān eva tal lokān prīṇanta eṣu lokeṣu pratitiṣṭhanto yanti // (4) Par.?
atha ye 'naindrāgnān pratipadyante yathā śreyase 'nāhṛtya pāpīyasa āharanti tādṛk tat // (5) Par.?
tasmād aindrāgnāḥ paśavaḥ syur ity etad ekam // (6) Par.?
atirātrapaśavo 'bhito madhya aindrāgnāḥ // (7) Par.?
ekādaśinā abhito madhya aindrāgnāḥ // (8) Par.?
sarvāgneyā eva syur ity etad ekam // (9) Par.?
sarvaindrā eva syur ity etad ekam // (10) Par.?
sarvaprājāpatyā eva syur ity etad ekam // (11) Par.?
sarvaikādaśinā eva syur ity etad aparam // (12) Par.?
teṣāṃ sarvaikādaśinair yatāṃ prasiddham eva prathame 'hani prathamām ekādaśinīm ālabhante // (13) Par.?
āgneyasya vāruṇam upālambhyaṃ kurvanti // (14) Par.?
tathāsyaitāni daśa madhyamāny ahāny anatiricyamānāḥ paśavo 'nubhavanti // (15) Par.?
prasiddham evottame 'hany uttamām ekādaśinīm ālabhante // (16) Par.?
āgneyasya vā vāruṇasya vā vaiśvadevam upālambhyaṃ kurvanti // (17) Par.?
Duration=0.048983097076416 secs.