Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): gavām ayana, gavāmayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16462
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
taraṇir viśvadarśata ity anudrutyopayāmagṛhīto 'si sūryāya tvā bhrājasvate juṣṭaṃ gṛhṇāmīti // (1) Par.?
parimṛjya sādayaty eṣa te yoniḥ sūryāya tvā bhrājasvata iti // (2) Par.?
athāvṛttān gṛhṇāty upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmy upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmy upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmīti // (3) Par.?
saptaitad ahar atigrāhyā gṛhyanta iti brāhmaṇam // (4) Par.?
athordhvaṃ vaiṣuvatāt tryaham anvaham āvṛttān eva gṛhṇāti vaiśvakarmaṇādityābhyāṃ viparyāsam // (5) Par.?
upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmīti // (6) Par.?
atha vaiśvakarmaṇam // (7) Par.?
viśvakarman haviṣā vāvṛdhāna ity anudrutyopayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmīti // (8) Par.?
athādityam // (9) Par.?
aditir na uruṣyatv ity anudrutyopayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmīti // (10) Par.?
atha vaiśvakarmaṇam // (11) Par.?
athādityam // (12) Par.?
athordhvaṃ tryahād vaiśvakarmaṇādityābhyām eva viparyāsam ety ā mahāvratāt // (13) Par.?
tāv ubhau saha mahāvrate gṛhyete // (14) Par.?
athaitaṃ mahāvratīye 'hni prājāpatyam atigrāhyaṃ gṛhṇāti // (15) Par.?
tve kratum api vṛñjanti viśva ity anudrutyopayāmagṛhīto 'si prajāpataye tvā juṣṭaṃ gṛhṇāmīti // (16) Par.?
parimṛjya sādayaty eṣa te yoniḥ prajāpataye tveti // (17) Par.?
Duration=0.03344202041626 secs.