UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14395
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athātaḥ sattriṇāṃ vakṣyāmaḥ // (1)
Par.?
pravṛtte tantre saṃnaddhedhmābarhiṣi paścāc candramasaṃ paśyet // (2)
Par.?
ya eṣām āmāvāsyāyām āgneyaḥ puroḍāśas taṃ pāthikṛtaṃ karoti prakṛtyetaraṃ vinā // (3)
Par.?
etad yajñaś chidyate ya etām antareṣṭiṃ tanvīta / (4.1)
Par.?
iti hi śrutir bhavati // (4.2)
Par.?
atha yasya paurṇamāsyaṃ vā vyāpadyeta kāmaṃ tatra prākṛtīḥ kuryāt // (5)
Par.?
tad yaḥ kratur dyāvākrato vā vāyo vidyate 'tha nirvapati // (6)
Par.?
āgneyam aṣṭākapālam aindram ekādaśakapālam āsādya havīṃṣi prāyaścittīr juhuyāt // (7) Par.?
yad udagān mahato mahimā asya māno asya jagataḥ pārthivasya mā naḥ prāpad ducchunā kācid anyā // (8)
Par.?
kasmai devāya haviṣā paridadema svāheti // (9)
Par.?
athātaḥ paśubandhaḥ // (10)
Par.?
pari yajñasya bhojyasya bhojyavatkā mo ye kecit tatrasthāḥ paśavaḥ somakāriṇā teṣāṃ bhakṣabhakṣaṇam // (11)
Par.?
varāhamārjāramāhiṣāṃ śakuno 'nyo 'vadānāni māṃsāni jāṅgalāni ca yady aśiṣaḥ syān māsi māsi ṣaḍḍhotāraṃ juhuyāt // (13)
Par.?
sūryaṃ te cakṣur gacchatu vāto ātmānaṃ prāṇo dyāṃ pṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīraiḥ vācaspate 'chidrayā vācāchidrayā juhvā devāvṛdhaṃ divi hotrām airayat svāheti ṣaḍḍhotāraṃ hutvā prajāpatiḥ sarvam evedam utsṛjet / (14.1)
Par.?
iti hi śrutir bhavati // (14.2)
Par.?
Duration=0.094524145126343 secs.