Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14395
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ sattriṇāṃ vakṣyāmaḥ // (1) Par.?
pravṛtte tantre saṃnaddhedhmābarhiṣi paścāc candramasaṃ paśyet // (2) Par.?
ya eṣām āmāvāsyāyām āgneyaḥ puroḍāśas taṃ pāthikṛtaṃ karoti prakṛtyetaraṃ vinā // (3) Par.?
etad yajñaś chidyate ya etām antareṣṭiṃ tanvīta / (4.1) Par.?
iti hi śrutir bhavati // (4.2) Par.?
atha yasya paurṇamāsyaṃ vā vyāpadyeta kāmaṃ tatra prākṛtīḥ kuryāt // (5) Par.?
tad yaḥ kratur dyāvākrato vā vāyo vidyate 'tha nirvapati // (6) Par.?
āgneyam aṣṭākapālam aindram ekādaśakapālam āsādya havīṃṣi prāyaścittīr juhuyāt // (7) Par.?
yad udagān mahato mahimā asya māno asya jagataḥ pārthivasya mā naḥ prāpad ducchunā kācid anyā // (8) Par.?
kasmai devāya haviṣā paridadema svāheti // (9) Par.?
athātaḥ paśubandhaḥ // (10) Par.?
pari yajñasya bhojyasya bhojyavatkā mo ye kecit tatrasthāḥ paśavaḥ somakāriṇā teṣāṃ bhakṣabhakṣaṇam // (11) Par.?
tad yathā // (12) Par.?
varāhamārjāramāhiṣāṃ śakuno 'nyo 'vadānāni māṃsāni jāṅgalāni ca yady aśiṣaḥ syān māsi māsi ṣaḍḍhotāraṃ juhuyāt // (13) Par.?
sūryaṃ te cakṣur gacchatu vāto ātmānaṃ prāṇo dyāṃ pṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīraiḥ vācaspate 'chidrayā vācāchidrayā juhvā devāvṛdhaṃ divi hotrām airayat svāheti ṣaḍḍhotāraṃ hutvā prajāpatiḥ sarvam evedam utsṛjet / (14.1) Par.?
iti hi śrutir bhavati // (14.2) Par.?
Duration=0.094524145126343 secs.