Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): gavām ayana, gavāmayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11745
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasmā agreṇāgnīdhram iḍasaṃvarte carmakartaṃ vyavāsyati // (1) Par.?
taṃ kāla eva śastryātṛṇatti // (2) Par.?
athaitau brāhmaṇaś ca śūdraś cāntareṇa sadohavirdhāne tiṣṭhata ārdraṃ carmakartam ādāya // (3) Par.?
pleṅkhaṃ hotāsajjate // (4) Par.?
kūrcāv adhvaryur upastṛṇīte bṛsīr hotrakāḥ // (5) Par.?
audumbarīm udgātāsandīm ārohati // (6) Par.?
ādatte vāṇaṃ śatatantum // (7) Par.?
āghāṭībhiḥ piñcholābhiḥ karkarīkābhir ity udgātāraṃ patnayaḥ paryupaviśanti // (8) Par.?
atha dakṣiṇe vedyante kaṭaparivāre mithunau saṃpravādayataḥ // (9) Par.?
athaitā dāsya udakumbhān adhinidhāya mārjālīyaṃ paryupaviśanti // (10) Par.?
athādhvaryuḥ kūrcayor āsīno māhendrasya stotram upākaroti // (11) Par.?
stuvate māhendrāya // (12) Par.?
prastute sāmni saṃpraiṣam āha ājisṛta ājiṃ dhāvata dundubhīn samāghnata abhiṣotāro 'bhiṣuṇuta agnīd āśiraṃ vinayolūkhalam udvādaya pratiprasthātaḥ saumyasya viddhi iti // (13) Par.?
yathāsaṃpraiṣaṃ te kurvanti // (14) Par.?
dhāvanty ājisṛtaḥ // (15) Par.?
āghnanti dundubhīn // (16) Par.?
sampravadanti vācaḥ // (17) Par.?
āghāṭībhiḥ piñcholābhiḥ karkarīkābhir ity udgātāraṃ patnaya upagāyanti // (18) Par.?
Duration=0.06243109703064 secs.