Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14401
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnihotraṃ ced anabhyuddhṛtaṃ sūryo 'bhinimloced brāhmaṇo bahuvid uddharet // (1) Par.?
yo brāhmaṇo bahuvit syāt samuddharet // (2) Par.?
sarveṇaivainaṃ tad brāhmaṇa uddhared yenāntarhitaṃ hiraṇyam agrato haret // (3) Par.?
vāruṇaṃ yavamayaṃ caruṃ nirvaped ita eva prathamam iti // (4) Par.?
ita eva prathamaṃ jajñe agnir ābhyo yonibhyo adhi jātavedāḥ / (5.1) Par.?
sa gāyatryā triṣṭubhā jagatyānuṣṭubhā devo devebhyo havyaṃ vahatu prajānann iti paścād gārhapatyalakṣaṇasyāraṇī nidhāya mathitvā // (5.2) Par.?
iṣe rayyai ramasvety ādadhyāt // (6) Par.?
iṣe rayyai ramasva sahase dyumna ūrje 'patyāya / (7.1) Par.?
saṃrāḍ asi svarāḍ asi sārasvatau tvotsau prāvatām iti // (7.2) Par.?
yaḥ kaś cāgnīnām anugacchen nirmanthyaś ced dakṣiṇāgnim // (8) Par.?
ahute cet sāyaṃ pūrvo 'nugacched agnihotram adhiśrityonnīyāgninā pūrveṇoddhṛtyāgnihotreṇānudravet // (9) Par.?
adattapūrvadhanaṃ dadyāt // (10) Par.?
śvas tapasvatīṃ nirvapet // (11) Par.?
āyāhi tapasā janiṣv agne pāvako arciṣā / (12.1) Par.?
upemāṃ suṣṭutiṃ mama / (12.2) Par.?
ā no yāhi tapasā janeṣv āgne pāvaka dīdyat / (12.3) Par.?
havyā deveṣu no dadhad iti havīṃṣi dadyāt // (12.4) Par.?
sāyam ahutam atītarasminn etad eva prāyaścittam anyatrāpi ṣṇutyā cet // (13) Par.?
ahute cet prātaḥ pūrvo 'nugacched avadāheṣum aśnīyāt // (14) Par.?
teṣv alabhyamāneṣu bhasmanāraṇiṃ saṃspṛśya mathitvāvadadhyāt // (15) Par.?
agnaye jyotiṣmata iṣṭiṃ nirvapet // (16) Par.?
ahute cet prātar aparo vānugacched anugamayitvā pūrvaṃ mathitvāparam uddhṛtya juhuyāt // (17) Par.?
tvaramāṇaḥ pūrvam agnim anvavasāya tataḥ paścāt prāñcam uddhṛtya juhuyāt // (18) Par.?
Duration=0.30837917327881 secs.