UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14401
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
agnihotraṃ ced anabhyuddhṛtaṃ sūryo 'bhinimloced brāhmaṇo bahuvid uddharet // (1)
Par.?
yo brāhmaṇo bahuvit syāt samuddharet // (2)
Par.?
sarveṇaivainaṃ tad brāhmaṇa uddhared yenāntarhitaṃ hiraṇyam agrato haret // (3)
Par.?
vāruṇaṃ yavamayaṃ caruṃ nirvaped ita eva prathamam iti // (4)
Par.?
ita eva prathamaṃ jajñe agnir ābhyo yonibhyo adhi jātavedāḥ / (5.1)
Par.?
sa gāyatryā triṣṭubhā jagatyānuṣṭubhā devo devebhyo havyaṃ vahatu prajānann iti paścād gārhapatyalakṣaṇasyāraṇī nidhāya mathitvā // (5.2)
Par.?
iṣe rayyai ramasvety ādadhyāt // (6)
Par.?
iṣe rayyai ramasva sahase dyumna ūrje 'patyāya / (7.1)
Par.?
saṃrāḍ asi svarāḍ asi sārasvatau tvotsau prāvatām iti // (7.2)
Par.?
yaḥ kaś cāgnīnām anugacchen nirmanthyaś ced dakṣiṇāgnim // (8)
Par.?
ahute cet sāyaṃ pūrvo 'nugacched agnihotram adhiśrityonnīyāgninā pūrveṇoddhṛtyāgnihotreṇānudravet // (9)
Par.?
adattapūrvadhanaṃ dadyāt // (10)
Par.?
śvas tapasvatīṃ nirvapet // (11)
Par.?
āyāhi tapasā janiṣv agne pāvako arciṣā / (12.1)
Par.?
upemāṃ suṣṭutiṃ mama / (12.2) Par.?
ā no yāhi tapasā janeṣv āgne pāvaka dīdyat / (12.3)
Par.?
havyā deveṣu no dadhad iti havīṃṣi dadyāt // (12.4)
Par.?
sāyam ahutam atītarasminn etad eva prāyaścittam anyatrāpi ṣṇutyā cet // (13)
Par.?
ahute cet prātaḥ pūrvo 'nugacched avadāheṣum aśnīyāt // (14)
Par.?
teṣv alabhyamāneṣu bhasmanāraṇiṃ saṃspṛśya mathitvāvadadhyāt // (15)
Par.?
agnaye jyotiṣmata iṣṭiṃ nirvapet // (16)
Par.?
ahute cet prātar aparo vānugacched anugamayitvā pūrvaṃ mathitvāparam uddhṛtya juhuyāt // (17)
Par.?
tvaramāṇaḥ pūrvam agnim anvavasāya tataḥ paścāt prāñcam uddhṛtya juhuyāt // (18)
Par.?
Duration=0.30837917327881 secs.