UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14412
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
anvāhitāgniś cet prayāyāt tubhyaṃ tā aṅgirasastama viśvāḥ sukṣitayaḥ pṛthag agne kāmāya yemire iti hutvā prayāyāt // (1)
Par.?
anvāhitaś ced anugacched anv agnir ity anyaṃ praṇīyāgnyanvādhānavratopāyanābhyāṃ manasopasthāya bhūr iti vyāharet // (2)
Par.?
pāthikṛtī syāt patho 'ntikād darbhān āharet // (3)
Par.?
anaḍvān dakṣiṇā // (4)
Par.?
sarvatra pāthikṛtyām anaḍvān // (5)
Par.?
agnīnāṃ cet kaścid upavakṣayet sa śamyāyāḥ prāgvāsaṃ pāthikṛtī syāt // (6)
Par.?
śamyāyāḥ parāk parāsyāc ced idaṃ ta ekam iti tānt saṃbharet para ū ta ekam iti dvitīyaṃ dvitīyena // (7) Par.?
tṛtīyaṃ tṛtīyena jyotiṣeti // (8)
Par.?
tasmād avakhyāyās tatra nirvapet // (9)
Par.?
adhi ced anuprāyāya mathitvā tatraikān vaset kālātipāte ca darśapūrṇamāsayoḥ // (10)
Par.?
vidhyardhasamāpte ced aparādhaṃ vidyāt trīn haviṣyāt // (11)
Par.?
agnaye vaiśvānarāya dvādaśakapālaṃ puroḍāśaṃ nirvapet // (12)
Par.?
yasya havir niruptaṃ purastāc candramā abhyudiyāt tāṃs tredhā taṇḍulān vibhajet // (13)
Par.?
ye madhyamās tān agnaye dātre 'ṣṭākapālaṃ puroḍāśaṃ nirvapet // (14)
Par.?
ye sthaviṣṭhās tān indrāya pradātre dadhani caruṃ // (15)
Par.?
ye kṣodiṣṭhās tān viṣṇave śipiviṣṭāya // (16)
Par.?
śrite prāg ukte taṇḍulābhāvād ardhaṃ vā vidyāt // (17)
Par.?
Duration=0.13160681724548 secs.