Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ahīna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16480
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athaitāṃ sahasratamīm antareṇa cātvālotkarāv udīcīṃ nīyamānām anumantrayate sā mā suvargaṃ lokaṃ gamaya sā mā jyotiṣmantaṃ lokaṃ gamaya sā mā sarvān puṇyān lokān gamaya sā mā pratiṣṭhāṃ gamaya prajayā paśubhiḥ saha punar māviśatād rayir iti // (1) Par.?
prajayaivainaṃ paśubhī rayyāṃ pratiṣṭhāpayati // (2) Par.?
prajāvān paśumān rayimān bhavati ya evaṃ veda iti brāhmaṇam // (3) Par.?
atha vai bhavati // (4) Par.?
tām agnīdhe vā brahmaṇe vā hotre vodgātre vādhvaryave vā dadyāt // (5) Par.?
sahasram asya sā dattā bhavati sahasram asya pratigṛhītaṃ bhavatīti brāhmaṇam // (6) Par.?
atha vai bhavati // (7) Par.?
yas tām avidvān pratigṛhṇāti tāṃ pratigṛhṇīyād ekāsi na sahasram ekāṃ tvā bhūtāṃ pratigṛhṇāmi na sahasram ekā mā bhūtāviśa mā sahasram iti // (8) Par.?
ekām evaināṃ bhūtāṃ pratigṛhṇāti na sahasraṃ ya evaṃ veda iti brāhmaṇam // (9) Par.?
atha vai bhavati // (10) Par.?
syonāsi suṣadā suśevā syonā māviśa suṣadā māviśa suśevā māviśa ity āha // (11) Par.?
syonaivainaṃ suṣadā suśevā bhūtāviśati nainaṃ hinastīti brāhmaṇam // (12) Par.?
atha vai bhavati // (13) Par.?
brahmavādino vadanti sahasraṃ sahasratamy anvetī3 sahasratamīṃ sahasrā3m iti // (14) Par.?
yat prācīm utsṛjet sahasraṃ sahasratamy anviyāt // (15) Par.?
tat sahasram aprajñātram // (16) Par.?
suvargaṃ lokaṃ na prajānīyāt // (17) Par.?
pratīcīm utsṛjati // (18) Par.?
tāṃ sahasram anu paryāvartate // (19) Par.?
sā prajānatī suvargaṃ lokam eti // (20) Par.?
yajamānam abhyutsṛjatīti // (21) Par.?
tāṃ purastāt pratīcīṃ yajamānam abhyutsṛjati // (22) Par.?
kṣipre sahasraṃ prajāyata uttamā nīyate prathamā devān gacchatīti brāhmaṇam // (23) Par.?
tena haitena rauhiṇeyaḥ krothuniḥ kaulāśvo yāska ṛtumukheṣu vihṛteneje // (24) Par.?
atho hājagāma maśako gārgya āruṇer antevāsī // (25) Par.?
sa ha saṃsthām adṛṣṭvovāca nanu mata ekāhā3ṃ iti // (26) Par.?
neti hainaṃ pratyuvāca // (27) Par.?
taṃ hopeyāya // (28) Par.?
tasmā u hainaṃ sa uvāca // (29) Par.?
tena ha sma samastenaiva yajate // (30) Par.?
tam etaṃ gargatrirātra ity ācakṣate // (31) Par.?
Duration=0.10539603233337 secs.