Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14415
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnaye vītaye 'ṣṭākapālam puroḍāśaṃ nirvaped yasyāgnayo mithaḥ saṃsṛjyeran // (1) Par.?
agnaye vivicaye 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo grāmyeṇāgninā saṃsṛjyeran // (2) Par.?
agnaye śucaye 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayaḥ śāvenāgninā saṃsṛjyeran // (3) Par.?
agnaye 'nnādāyānnapataye 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo dāvenāgninā saṃsṛjyeran // (4) Par.?
agnaye jyotiṣmate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo divyenāgninā saṃsṛjyeran // (5) Par.?
agnaye 'gnimate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo 'bhiplaveran // (6) Par.?
agnaye 'gnimate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped ya āhavanīyam anugatam abhyuddharet // (7) Par.?
agnaye kṣāmavate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāhitāgner agnigṛhān agnir dahed anagnir gṛhān vā // (8) Par.?
agnaye vratapataye 'ṣṭākapālaṃ puroḍāśaṃ nirvaped ya āhitāgnir ārtijam aśru kuryāt tataḥ pravaset // (9) Par.?
agnaye vratabhṛte 'ṣṭākapālaṃ puroḍāśaṃ nirvapet parvaṇi yo vratavelāyām avratyaṃ cared agnaye tantumate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasya saṃtatam agnihotraṃ juhuyuḥ // (10) Par.?
Duration=0.063573837280273 secs.