UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14272
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
agnis tigmena śociṣā yāsad viśvaṃ ny atriṇam / (1.1)
Par.?
agnir no vanate rayim // (1.2)
Par.?
ya imā viśvā bhuvanāni juhvad ṛṣir hotā nyasīdat pitā naḥ / (2.1)
Par.?
sa āśiṣā draviṇam icchamānaḥ prathamacchad avaraṃ āviveśa // (2.2)
Par.?
kiṃ svid vanaṃ ka u sa vṛkṣa āsīd yato dyāvāpṛthivī niṣṭatakṣuḥ / (3.1)
Par.?
manīṣiṇo manasā pṛcchated u tad yad adhyatiṣṭhad bhuvanāni dhārayan // (3.2)
Par.?
kiṃ svid āsīd adhiṣṭhānam ārambhaṇaṃ katamat svit kathāsīt / (4.1)
Par.?
yato bhūmiṃ janayan viśvakarmā vi dyām aurṇon mahinā viśvacakṣāḥ / (4.2) Par.?
yo viśvacakṣur uta viśvatomukho viśvatohasta uta viśvataspāt / (4.3)
Par.?
saṃ bāhubhyām adhamat saṃ patatrair dyāvābhūmī janayan deva ekaḥ // (4.4)
Par.?
yā te dhāmāni paramāṇi yāvamā yā madhyamā viśvakarmann utemā / (5.1)
Par.?
śikṣā sakhibhyo haviṣā svadhāvaḥ svayaṃ yajasva tanvaṃ juṣāṇaḥ // (5.2)
Par.?
viśvakarman haviṣā vardhanena trātāram indram akṛṇor avadhyam / (6.1)
Par.?
tasmai viśaḥ samanamanta daivīr ayam ugro vihavyo yathāsat // (6.2)
Par.?
viśvakarman haviṣā vāvṛdhānaḥ svayaṃ yajasva pṛthivīm uta dyām / (7.1)
Par.?
muhyantv anye abhito janāsa ihāsmākaṃ maghavā sūrir astu // (7.2)
Par.?
vācaspatiṃ viśvakarmāṇam ūtaye manoyujaṃ vāje adyāhuvema / (8.1)
Par.?
sa no nediṣṭhā havanā jujoṣa viśvaśaṃbhūr avase sādhukarmā // (8.2)
Par.?
Duration=0.11439418792725 secs.