UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14487
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
brahmā brāhmaṇācchaṃsī vaindravāyavād grahaṃ gṛhṇīyāt // (1)
Par.?
sa cen mriyetāgnibhya eva trīn aṅgārān uddhṛtya dakṣiṇaṃ pāṇiṃ śroṇiṃ prati dagdhvāsthīny upanidadhyuḥ // (2)
Par.?
tasya putraṃ bhrātaraṃ vopadīkṣāṃ samāpnuyuḥ // (3)
Par.?
sa cen mriyetāgnibhya eva trīn aṅgārān uddhṛtya dakṣiṇaṃ pāṇiṃ śroṇiṃ pratitapyaiva dagdhvā hotuḥ pramukhā ṛtvijaḥ prācīnāvītaṃ kṛtvā dakṣiṇān ūrūn āghnānāḥ sarparājñīnāṃ kīrtayantaḥ stotre stotre 'sthipuṭam upanidadhyuḥ // (4)
Par.?
saṃvatsare 'sthipuṭaṃ nidadhyuḥ // (5)
Par.?
saṃvatsare 'sthīni yājayet // (6)
Par.?
samāpte saṃvatsare dīkṣitānāṃ ced upadīkṣeta somaṃ vibhajya viśvajitātirātreṇa // (7)
Par.?
yady āśvinīṣu śasyamānāsv ādityaṃ purastān na paśyeyur aśvaṃ śvetaṃ rukmapratihitaṃ purastād avasthāpya sauryaṃ śvetaṃ gajam upālambhyam ālabheta tasya tāny eva tantrāṇi yāni savanīyasyuḥ purastāt saṃdhi camasāsavānām anupradānaṃ syāt // (8)
Par.?
aśvamedhe ced aśvo nāgacched āgneyo 'ṣṭākapāla iti mṛgākhare ṣaḍḍhaviṣkām iṣṭiṃ nirvaped daśahaviṣam ity eke // (9)
Par.?
vaḍavāṃ ced aśvo 'bhīyād agnaye 'ṃhomuce 'ṣṭākapālaṃ sauryaṃ payo vāyavyāv ājyabhāgau // (10) Par.?
Duration=0.15454697608948 secs.