Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): bṛhaspatisava, ekāha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16509
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasya prātaḥsavane sanneṣu nārāśaṃseṣv ekādaśa dakṣiṇā nīyante // (1) Par.?
ekādaśa mādhyaṃdine savane sanneṣu nārāśaṃseṣu // (2) Par.?
aśvadvādaśās tṛtīyasavane sanneṣu nārāśaṃseṣu // (3) Par.?
mādhyaṃdina eva savane 'śvaṃ dadyād iti ha smāha maudgalyaḥ // (4) Par.?
sa vā eṣa naimārjano yajñaḥ // (5) Par.?
sa yathā ha vā iyaṃ gaireyī nadī nimṛjanty ety evaṃ ha vā eṣa etena yajñakratuneṣṭvā pāpmānaṃ bhrātṛvyaṃ nimṛjann eti // (6) Par.?
sa etasminn eva pūrvapakṣe catuṣṭomenāgniṣṭomena yajeta purā bhreṣāc chāntyai // (7) Par.?
rājā rājasūyenejāna icchati bṛhaspatisavenābhiṣicyeyeti // (8) Par.?
tad u vā āhur na vai rājasūyābhiṣikto 'nyena yajñakratunābhiṣicyeta // (9) Par.?
apratyavarohī ha bhavatīti // (10) Par.?
ubhābhyāṃ brahmakṣatrābhyām abhiṣicyā ity abhiṣicyetaiveti // (11) Par.?
dīkṣate // (12) Par.?
tasya tisro dīkṣās tisra upasadaḥ // (13) Par.?
samānam ābhiṣekasya kālāt // (14) Par.?
abhiṣekasya kāle mādhyaṃdinīyā evainaṃ camasā nimṛjanto yanti // (15) Par.?
caturviṃśa eṣa bhavati // (16) Par.?
rājā rājasūyena yakṣyamāṇa ādhyāyati triṣu varṇeṣv abhiṣikteṣv adhyabhiṣicyeya purohite sthapatau sūta iti // (17) Par.?
purohito dīkṣate // (18) Par.?
tasya tisro dīkṣās tisra upasadaḥ // (19) Par.?
samānam ābhiṣekasya kālāt // (20) Par.?
abhiṣekasya kāle śukrāmanthinoḥ saṃsrāveṇābhiṣiñcati // (21) Par.?
catuṣṭoma eṣa bhavati // (22) Par.?
Duration=0.066400051116943 secs.