Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ekāha, sava, somasava

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12178
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
somasavena yakṣyamāṇo bhavati // (1) Par.?
sa upakalpayate saumīṃ sūtavaśāṃ kṛṣṇājinaṃ suvarṇarajatau ca rukmau parṇamayaṃ pātraṃ payo 'bhiṣecanāya // (2) Par.?
atha vai brāhmaṇaṃ bhavati // (3) Par.?
yat kiṃca rājasūyam ṛte somaṃ tat sarvaṃ bhavati iti // (4) Par.?
sa āmāvāsyena haviṣeṣṭvāṣṭāv ahāny ānumataprabhṛtibhir eti saṃvatsaraṃ cāturmāsyaiḥ saptendraturīyaprabhṛtibhiḥ // (5) Par.?
atha ratnināṃ havirbhir yajate // (6) Par.?
atha devasuvāṃ havirbhir yajate // (7) Par.?
athaitāṃ saumīṃ sūtavaśām ālabhate // (8) Par.?
tasyā asamudite yajamānāyatane kṛṣṇājinaṃ prācīnagrīvam uttaralomopastṛṇāti // (9) Par.?
tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre paya ānīyābhiṣiñcati aṣāḍhaṃ yutsu pṛtanāsu paprim suvarṣām apsvāṃ vṛjanasya gopāṃ bhareṣujāṃ sukṣitiṃ suśravasam jayantaṃ tvām anu madema soma // (10) Par.?
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa somasavenābhiṣiñcāmi iti // (11) Par.?
samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt // (12) Par.?
atha saṃsṛpāṃ havirbhir yajate // (13) Par.?
atha pañcahaviṣā diśām aveṣṭyā yajate // (14) Par.?
atha dvipaśunā paśubandhena yajate // (15) Par.?
atha sātyadūtānāṃ havirbhir yajate // (16) Par.?
atha pūrvaiḥ prayujāṃ havirbhir yajate // (17) Par.?
atha paurṇamāsavaimṛdhābhyām iṣṭvottaraiḥ prayujāṃ havirbhir yajate // (18) Par.?
atha devikāhavirbhir yajate // (19) Par.?
atha traidhātavīyayā yajate // (20) Par.?
atha sautrāmaṇyā yajate // (21) Par.?
saṃtiṣṭhate somasavo 'rdhacaturdaśair māsaiḥ // (22) Par.?
Duration=0.067553997039795 secs.