UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14404
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ṛtāṣāḍ ṛtadhāmāgnir gandharvaḥ // (1)
Par.?
tasyauṣadhayo 'psaraso mudā nāma // (2)
Par.?
sa na idaṃ brahma kṣatraṃ pātu // (3)
Par.?
tā na idaṃ brahma kṣatraṃ pāntu // (4)
Par.?
tasmai svāhā vaṭ // (5)
Par.?
tābhyaḥ svāhā vaṭ // (6)
Par.?
saṃhito viśvasāmā sūryo gandharvaḥ // (7)
Par.?
tasya marīcayo 'psarasa āyuvo nāma // (8)
Par.?
suṣumṇaḥ sūryaraśmiś candramā gandharvaḥ // (9)
Par.?
tasya nakṣatrāṇy apsaraso bekurayo nāma // (10)
Par.?
iṣiro viśvavyacā vāto gandharvaḥ // (11)
Par.?
tasyāpo 'psarasā ūrjo nāma // (12)
Par.?
bhujī suparṇo yajño gandharvaḥ // (13)
Par.?
tasya dakṣiṇā apsarasā eṣṭayo nāma // (14)
Par.?
bṛhaspatir viśvakarmendro gandharvaḥ // (15) Par.?
tasya maruto 'psarasā ojo nāma // (16)
Par.?
prajāpatiḥ parameṣṭhī mano gandharvaḥ // (17)
Par.?
tasya ṛksāmāṇy apsarasaḥ stavā nāma // (18)
Par.?
amṛḍayo dūrehetir mṛtyur gandharvaḥ // (19)
Par.?
tasya prajā apsaraso bhīravo nāma // (20)
Par.?
sa no bhuvanasya pate yasya ta upari gṛhā virāṭpate 'smai brahmaṇe 'smai kṣatrāya mahi śarma yaccha // (21)
Par.?
yasya te viśvā āśā apsarasaḥ plīyā nāma sa na idaṃ brahma kṣatraṃ pātu // (22)
Par.?
tā na idaṃ brahma kṣatraṃ pāntu // (23)
Par.?
tasmai svāhā vaṭ // (24)
Par.?
tābhyaḥ svāhā vaṭ // (25)
Par.?
Duration=0.25298810005188 secs.