Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14404
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛtāṣāḍ ṛtadhāmāgnir gandharvaḥ // (1) Par.?
tasyauṣadhayo 'psaraso mudā nāma // (2) Par.?
sa na idaṃ brahma kṣatraṃ pātu // (3) Par.?
tā na idaṃ brahma kṣatraṃ pāntu // (4) Par.?
tasmai svāhā vaṭ // (5) Par.?
tābhyaḥ svāhā vaṭ // (6) Par.?
saṃhito viśvasāmā sūryo gandharvaḥ // (7) Par.?
tasya marīcayo 'psarasa āyuvo nāma // (8) Par.?
suṣumṇaḥ sūryaraśmiś candramā gandharvaḥ // (9) Par.?
tasya nakṣatrāṇy apsaraso bekurayo nāma // (10) Par.?
iṣiro viśvavyacā vāto gandharvaḥ // (11) Par.?
tasyāpo 'psarasā ūrjo nāma // (12) Par.?
bhujī suparṇo yajño gandharvaḥ // (13) Par.?
tasya dakṣiṇā apsarasā eṣṭayo nāma // (14) Par.?
bṛhaspatir viśvakarmendro gandharvaḥ // (15) Par.?
tasya maruto 'psarasā ojo nāma // (16) Par.?
prajāpatiḥ parameṣṭhī mano gandharvaḥ // (17) Par.?
tasya ṛksāmāṇy apsarasaḥ stavā nāma // (18) Par.?
amṛḍayo dūrehetir mṛtyur gandharvaḥ // (19) Par.?
tasya prajā apsaraso bhīravo nāma // (20) Par.?
sa no bhuvanasya pate yasya ta upari gṛhā virāṭpate 'smai brahmaṇe 'smai kṣatrāya mahi śarma yaccha // (21) Par.?
yasya te viśvā āśā apsarasaḥ plīyā nāma sa na idaṃ brahma kṣatraṃ pātu // (22) Par.?
tā na idaṃ brahma kṣatraṃ pāntu // (23) Par.?
tasmai svāhā vaṭ // (24) Par.?
tābhyaḥ svāhā vaṭ // (25) Par.?
Duration=0.25298810005188 secs.