UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11916
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
taṃ ha smaitam evaṃ vidvāṃsaṃ brahmāṇaṃ yajñaviriṣṭī vā yajñaviriṣṭino vety upādhāveran // (1)
Par.?
namas te astu bhagavan // (2)
Par.?
yajñasya no viriṣṭaṃ saṃdhehīti // (3)
Par.?
tad yatraiva viriṣṭaṃ syāt tatrāgnīn upasamādhāya śāntyudakaṃ kṛtvā pṛthivyai śrotrāyeti trir evāgnīnt samprokṣati triḥ paryukṣati // (4)
Par.?
triḥ kārayamānam ācāmayati ca samprokṣati ca // (5)
Par.?
yajñavāstu ca samprokṣati // (6)
Par.?
athāpi vedānāṃ rasena yajñasya viriṣṭaṃ saṃdhīyate // (7)
Par.?
tad yathā lavaṇena suvarṇaṃ saṃdadhyāt suvarṇena rajataṃ rajatena lohaṃ lohena sīsaṃ sīsena trapv evam evāsya yajñasya viriṣṭaṃ saṃdhīyate // (8)
Par.?
yajñasya saṃdhitim anu yajamānaḥ saṃdhīyate // (9)
Par.?
yajamānasya saṃdhitim anv ṛtvijaḥ saṃdhīyante // (10)
Par.?
ṛtvijāṃ saṃdhitim anu dakṣiṇāḥ saṃdhīyante // (11)
Par.?
dakṣiṇānāṃ saṃdhitim anu yajamānaḥ putrapaśubhiḥ saṃdhīyate // (12)
Par.?
putrapaśūnāṃ saṃdhitim anu yajamānaḥ svargeṇa lokena saṃdhīyate // (13) Par.?
svargasya lokasya saṃdhitim anu tasyārdhasya yogakṣemaḥ saṃdhīyate yasminn ardhe yajanta iti brāhmaṇam // (14)
Par.?
Duration=0.079236030578613 secs.