Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): aptoryāman, ekāha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16537
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aptoryāmeṇa yakṣyamāṇo bhavati // (1) Par.?
dīkṣate // (2) Par.?
tasyāparimitā dīkṣā dvādaśopasadaḥ // (3) Par.?
trivṛd bahiṣpavamānaḥ pañcadaśaṃ hotur ājyaṃ saptadaśaṃ maitrāvaruṇasyaikaviṃśaṃ brāhmaṇācchaṃsinas triṇavam acchāvākasya // (4) Par.?
trayastriṃśo mādhyaṃdinaḥ pavamānaḥ // (5) Par.?
caturviṃśaṃ hotuḥ pṛṣṭhaṃ rathaṃtaraṃ ca vairājaṃ ca sāmanī anyatareṇānyatarat pariṣṭuvanti // (6) Par.?
catuścatvāriṃśaṃ maitrāvaruṇasya vāmadevyaṃ ca śākvaraṃ ca sāmanī anyatareṇānyatarat pariṣṭuvanti // (7) Par.?
aṣṭācatvāriṃśaṃ brāhmaṇācchaṃsino naudhasaṃ ca vairūpaṃ ca sāmanī anyatareṇānyatarat pariṣṭuvanti // (8) Par.?
ekaviṃśam acchāvākasya kāleyaṃ ca raivataṃ ca sāmanī anyatareṇānyatarat pariṣṭuvanti // (9) Par.?
tam etam aṣṭāpṛṣṭha iti chandogā ācakṣate // (10) Par.?
triṇava ārbhavaḥ pavamānas trayastriṃśam agniṣṭomasāmaikaviṃśāny ukthyāni saṣoḍaśikāni pañcadaśānītarāṇi trivṛd rāthaṃtaraḥ sandhiḥ // (11) Par.?
tat kṣudrāḥ paśavo 'tiseduḥ // (12) Par.?
somo vā etad atiricyamāna iyāya // (13) Par.?
te devā abruvann aptor vā ayam atyareci tasya ko yāma iti // (14) Par.?
tad aptoryāmasyāptoryāmatvam // (15) Par.?
tasmā etāny atiriktastotrāṇy avakalpayāṃcakrus trivṛddhotur jarābodhīyaṃ pañcadaśaṃ maitrāvaruṇasya sauhaviṣaṃ saptadaśaṃ brāhmaṇācchaṃsina udvaṃśīyam ekaviṃśam acchāvākasya vāravantīyam // (16) Par.?
tad u vā āhur yad acchāvākacamasam anu yajñaḥ saṃtiṣṭhetāntaṃ yajñaṃ gamayet // (17) Par.?
atho hāntaṃ yajamāno gāmukaḥ syāt // (18) Par.?
hotra eva stuvīran hotānuśaṃsyāt tathā madhyato yajñaḥ samādhīyata iti // (19) Par.?
tad u vā āhuḥ sarvāṇy evāśvināni stutaśastrāṇi syuḥ // (20) Par.?
yaddha kiṃca rātrim upātiricyate sarvaṃ tad āśvinam iti nv ekam // (21) Par.?
athāparaṃ trivṛt pañcadaśaṃ saptadaśam ekaviṃśam // (22) Par.?
athaiteṣāṃ devatā agnir indro viśve devā viṣṇur iti // (23) Par.?
Duration=0.057096004486084 secs.