UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11966
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
etaddha smaitad vidvāṃsam ekādaśākṣaṃ maudgalyaṃ glāvo maitreyo 'bhyājagāma // (1)
Par.?
sa tasmin brahmacaryaṃ vasato vijñāyovāca kiṃ svin maryā ayaṃ tan maudgalyo 'dhyeti yad asmin brahmacaryaṃ vasatīti // (2)
Par.?
taddhi maudgalyasyāntevāsī śuśrāva // (3)
Par.?
sa ācāryāyāvrajyācacaṣṭe // (4)
Par.?
duradhīyānaṃ vā ayaṃ bhavantam avocad yo 'yam adyātithir bhavati // (5)
Par.?
kiṃ saumya vidvān iti // (6)
Par.?
trīn vedān brūte bho iti // (7)
Par.?
tasya saumya yo vipaṣṭo vijigīṣo 'ntevāsī taṃ me hvayeti // (8)
Par.?
tam abhyuvācāsāv iti // (10)
Par.?
kiṃ saumya ta ācāryo 'dhyetīti // (12)
Par.?
trīn vedān brūte // (13)
Par.?
yan nu khalu saumyāsmābhiḥ sarve vedā mukhato gṛhītāḥ kathaṃ ta evam ācāryo bhāṣate // (15)
Par.?
kathaṃ nu śiṣṭāḥ śiṣṭebhya evaṃ bhāṣeran // (16)
Par.?
yaṃ hy enam ahaṃ praśnaṃ pṛcchāmi na taṃ vivakṣyati // (17)
Par.?
na hy enam adhyetīti // (18)
Par.?
sa ha maudgalyaḥ svam antevāsinam uvāca parehi saumya glāvaṃ maitreyam upasīda // (19)
Par.?
adhīhi bhoḥ sāvitrīṃ gāyatrīṃ caturviṃśatiyoniṃ dvādaśamithunām // (20)
Par.?
yasyā bhṛgvaṅgirasaś cakṣuḥ // (21)
Par.?
yasyāṃ sarvam idaṃ śritaṃ tāṃ bhavān prabravītv iti // (22)
Par.?
sa cet saumya duradhīyāno bhaviṣyaty ācāryovāca brahmacārī brahmacāriṇo sāvitrīṃ prāheti vakṣyati tat tvaṃ brūyād duradhīyānaṃ taṃ vai bhavān maudgalyam avocat // (23)
Par.?
sa tvā yaṃ praśnam aprākṣīn na taṃ vyavocaḥ // (24)
Par.?
purā saṃvatsarād ārtim āriṣyasīti // (25) Par.?
Duration=0.27178907394409 secs.