Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni, against rivals

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12436
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mayi śleṣo mā vadhīḥ pra saṃrājaṃ ca sukrato / (1.1) Par.?
asmān pṛṇīṣva yujyāya jīvase jātavedaḥ punīhi mā // (1.2) Par.?
marto yo no didāsaty adhirasthā na nīnaśat / (2.1) Par.?
davidhvato vibhāvaso jāgāram uta te dhiyam // (2.2) Par.?
anamīvā bhavantv aghnyā su san garbho vi mocatu / (3.1) Par.?
arātīyanti ye kecit sūrayaś cābhi majmanā // (3.2) Par.?
rāyaspoṣaṃ vi dhāraya jātavedaḥ punīhi mā / (4.1) Par.?
usrā bhavantu no mayo bahvīr goṣṭhe ghṛtācyaḥ // (4.2) Par.?
acchā no mitramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ / (5.1) Par.?
vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema // (5.2) Par.?
Duration=0.023959875106812 secs.