Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13094
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yathā manau vivasvati somaṃ śakrāpibaḥ sutam / (1.1) Par.?
yathā trite chanda indra jujoṣasy āyau mādayase sacā // (1.2) Par.?
pṛṣadhre medhye mātariśvanīndra suvāne amandathāḥ / (2.1) Par.?
yathā somaṃ daśaśipre daśoṇye syūmaraśmāv ṛjīnasi // (2.2) Par.?
ya ukthā kevalā dadhe yaḥ somaṃ dhṛṣatāpibat / (3.1) Par.?
yasmai viṣṇus trīṇi padā vicakrama upa mitrasya dharmabhiḥ // (3.2) Par.?
yasya tvam indra stomeṣu cākano vāje vājiñchatakrato / (4.1) Par.?
taṃ tvā vayaṃ sudughām iva goduhe juhūmasi śravassu ca // (4.2) Par.?
yo no dātā sa naḥ pitā mahāṁ ugra īśānakṛt / (5.1) Par.?
ayāmann ugro maghavā purūvasur gor aśvasya pradāti naḥ // (5.2) Par.?
yasmai tvaṃ vaso dānāya maṃhase sa rāyaspoṣam invati / (6.1) Par.?
vasūyavo vasupatiṃ śatakratuṃ stomair indraṃ havāmahe // (6.2) Par.?
kadā cana prayucchasy ubhe nipāsi janmanī / (7.1) Par.?
turīyāditya savanaṃ ta indriyam ātasthāv amṛtaṃ divi // (7.2) Par.?
yasmai tvaṃ maghavann indra girvaṇaḥ śikṣo śikṣasi dāśuṣe / (8.1) Par.?
asmākaṃ gira uta suṣṭutiṃ vaso kaṇvavacchṛṇudhī havam // (8.2) Par.?
astāvi manma pūrvyam brahmendrāya vocata / (9.1) Par.?
pūrvīr ṛtasya bṛhatīr anūṣata stotur medhā asṛkṣata // (9.2) Par.?
sam indro rāyo bṛhatīr adhūnuta saṃ kṣoṇī sam u sūryam / (10.1) Par.?
saṃ śukrāsaḥ śucayaḥ saṃ gavāśiraḥ somā indram amandiṣuḥ // (10.2) Par.?
Duration=0.051964998245239 secs.