Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dānastuti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13102
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhūrīd indrasya vīryaṃ vyakhyam abhyājati / (1.1) Par.?
rādhas te dasyave vṛka // (1.2) Par.?
śataṃ śvetāsa ukṣaṇo divi tāro na rocante / (2.1) Par.?
mahnā divaṃ na tastabhuḥ // (2.2) Par.?
śataṃ veṇūñchataṃ śunaḥ śataṃ carmāṇi mlātāni / (3.1) Par.?
śatam me balbajastukā aruṣīṇāṃ catuḥśatam // (3.2) Par.?
sudevāḥ stha kaṇvāyanā vayo vayo vicarantaḥ / (4.1) Par.?
su
indecl.
∞ deva
n.p.m.
as
2. pl., Pre. ind.
root
vayas
ac.s.n.
vayas
ac.s.n.
vicar
Pre. ind., n.p.m.
aśvāso na caṅkṣamata // (4.2) Par.?
aśva
n.p.m.
na
indecl.
caṅkṣam.
3. pl., Pre. inj.
root
ād it sāptasya carkirann ānūnaṃ ca mahi śravaḥ / (5.1) Par.?
śyāvīr atidhvasan pathaś cakṣuṣā cana saṃnaśe // (5.2) Par.?
Duration=0.048113822937012 secs.