Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13110
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pāvamānīḥ svastyayanīḥ sudughā hi ghṛtaścutaḥ / (1.1) Par.?
ṛṣibhiḥ saṃbhṛto raso brāhmaṇeṣv amṛtaṃ hitam // (1.2) Par.?
pāvamānīr diśantu na imaṃ lokam atho amum / (2.1) Par.?
kāmān samardhayantu no devair devīḥ samāhṛtāḥ // (2.2) Par.?
yena devāḥ pavitreṇātmānam punate sadā / (3.1) Par.?
tena sahasradhāreṇa pāvamānyaḥ punantu mā // (3.2) Par.?
prājāpatyaṃ pavitraṃ śatodyāmaṃ hiraṇmayam / (4.1) Par.?
tena brahmavido vayaṃ pūtam brahma punīmahe // (4.2) Par.?
indraḥ sunītī saha mā punātu somaḥ svastyā varuṇaḥ samīcyā / (5.1) Par.?
yamo rājā pramṛṇābhiḥ punātu māṃ jātavedā morjayantyā punātu // (5.2) Par.?
pāvamānīḥ svastyayanīr yābhir gacchati nāndanam / (6.1) Par.?
puṇyāṃś ca bhakṣān bhakṣayaty amṛtatvaṃ ca gacchati / (6.2) Par.?
pra devam acchā madhumanta // (6.3) Par.?
yan me garbhe vasataḥ pāpam ugram yaj jāyamānasya ca kiṃcid anyat / (7.1) Par.?
jātasya ca yac cāpi ca vardhato me tat pāvamānībhir aham punāmi // (7.2) Par.?
mātāpitror yan na kṛtaṃ vaco me yat sthāvaraṃ jaṃgamam ābabhūva / (8.1) Par.?
viśvasya yat prahṛṣitaṃ vaco me tat pāvamānībhir ahaṃ punāmi // (8.2) Par.?
krayavikrayād yonidoṣād bhakṣād bhojyāt pratigrahāt / (9.1) Par.?
asaṃbhojanāc cāpi nṛśaṃsaṃ tat pāvamānībhir aham punāmi // (9.2) Par.?
goghnāt taskaratvāt strīvadhād yac ca kilbiṣam / (10.1) Par.?
pāpakaṃ ca caraṇebhyas tat pāvamānībhir aham punāmi // (10.2) Par.?
brahmavadhāt surāpānāt suvarṇasteyād vṛṣalimithunasaṃgamāt / (11.1) Par.?
guror dārābhigamanāc ca tat pāvamānībhir aham punāmi // (11.2) Par.?
bālaghnān mātṛpitṛvadhād bhūmitaskarāt sarvavarṇamithunasaṃgamāt / (12.1) Par.?
pāpebhyaś ca pratigrahāt sadyaḥ praharanti sarvaduṣkṛtaṃ tat pāvamānībhir aham punāmi // (12.2) Par.?
amantram annam yat kiṃciddhūyate ca hutāśane / (13.1) Par.?
saṃvatsarakṛtaṃ pāpaṃ tat pāvamānībhir aham punāmi // (13.2) Par.?
duryaṣṭaṃ duradhītaṃ pāpam yaccājñānatokṛtam / (14.1) Par.?
ayājitāś cāsaṃyājyās tat pāvamānībhir aham punāmi // (14.2) Par.?
ṛtasya yonayo 'mṛtasya dhāma sarvā devebhyaḥ puṇyagandhā / (15.1) Par.?
tā na āpaḥ pravahantu pāpaṃ śraddhā gacchāmi sukṛtām ulokaṃ tat pāvamānībhir aham punāmi // (15.2) Par.?
indraḥ sunītī saha mā punātu somaḥ svastyā varuṇaḥ samīcyā / (16.1) Par.?
yamo rājā pramṛṇābhiḥ punātu māṃ jātavedā morjayantyā punātu // (16.2) Par.?
pāvamānīḥ svastyayanīḥ sudughā hi ghṛtaścutaḥ / (17.1) Par.?
ṛṣibhiḥ saṃbhṛto raso brāhmaṇeṣv amṛtaṃ hitam // (17.2) Par.?
pāvamānīr diśantu na imaṃ lokam atho amum / (18.1) Par.?
kāmān samardhayantu no devair devīḥ samāhṛtāḥ // (18.2) Par.?
yena devāḥ pavitreṇātmānam punate sadā / (19.1) Par.?
tena sahasradhāreṇa pāvamānyaḥ punantu mā // (19.2) Par.?
prājāpatyaṃ pavitraṃ śatodyāmaṃ hiraṇmayam / (20.1) Par.?
tena brahmavido vayaṃ pūtam brahma punīmahe // (20.2) Par.?
pāvamānīḥ svastyayanīr yābhir gacchati nāndanam / (21.1) Par.?
puṇyāṃś ca bhakṣān bhakṣayaty amṛtatvaṃ ca gacchati // (21.2) Par.?
pāvamānīṃ pitṝn devān dhyāyed yaś ca sarasvatīṃ / (22.1) Par.?
pitṝṃs tasyopatiṣṭheta kṣīraṃ sarpir madhūdakaṃ // (22.2) Par.?
ṛṣayas tu tapas tepuḥ sarve svargajigīṣavaḥ / (23.1) Par.?
tapasas tapasogryaṃ tu pāvamānīr ṛco japet // (23.2) Par.?
pāvamānaṃ paraṃ brahma ye paṭhanti manīṣiṇaḥ / (24.1) Par.?
saptajanma bhaved vipro dhanāḍhyo vedapāragaḥ // (24.2) Par.?
daśottarāṇy ṛcāṃ caitatpāvamānīḥ śatāni ṣaṭ / (25.1) Par.?
etaj juhvaṃ japaṃś caiva ghoraṃ mṛtyubhayaṃ jayet // (25.2) Par.?
pāvamānaṃ paraṃ brahma śukrajyotiḥ sanātanam / (26.1) Par.?
ṛṣīṃs tasyopatiṣṭheta kṣīraṃ sarpir madhūdakam // (26.2) Par.?
Duration=0.13293600082397 secs.