Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for love, love charms, friendship

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13120
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mama vrate hṛdayaṃ te dadhāmi mama cittam anu cittaṃ te astu / (1.1) Par.?
mad
g.s.a.
vrata
l.s.n.
hṛdaya
ac.s.n.
tvad
g.s.a.
dhā.
1. sg., Pre. ind.
root
mad
g.s.a.
citta
ac.s.n.
root
anu
indecl.
citta
n.s.n.
tvad
g.s.a.
as.
3. sg., Pre. imp.
mama vācam ekavratā juṣasva bṛhaspatis tvā niyunaktu mahyam // (1.2) Par.?
mad
g.s.a.
vāc
ac.s.f.
eka
comp.
∞ vrata
n.s.f.
juṣ.
2. sg., Pre. imp.
root
tvad
ac.s.a.
niyuj
3. sg., Pre. imp.
root
mad.
d.s.a.
dhātā tvā mahyam adadan mahyam dhātā dadhātu tvā / (2.1) Par.?
pra dhātā tvā mahyaṃ prāyacchan mahyaṃ tvānumatir dadau // (2.2) Par.?
anumate 'numanyasva svānumate 'numanyasva / (3.1) Par.?
mahyam enaṃ samākuru vācā cakṣuṣā manasā mayi saṃyatam // (3.2) Par.?
āharayat te hṛdayaṃ tad astu hṛdayaṃ mama / (4.1) Par.?
atho yan mama hṛdayaṃ tad astu hṛdayaṃ tava // (4.2) Par.?
hṛdayena hṛdayaṃ prāṇena prāṇam agṛbham2 / (5.1) Par.?
gṛbhṇāmi cakṣuṣā cakṣur gṛbhṇāmi manasā manaḥ // (5.2) Par.?
ākūtaṃ cittaṃ cakṣuḥ śrotram atho balam / (6.1) Par.?
śriyaṃ yāṃ devā jagmus tayā badhnāmi te manaḥ // (6.2) Par.?
annamayena maṇinā prāṇasūtreṇa pṛṣṇinā / (7.1) Par.?
badhnāmi satyagranthinā hṛdayaṃ ca manaś ca te // (7.2) Par.?
āvartanaṃ nivartanaṃ mayā saṃvananaṃ tava / (8.1) Par.?
indrāgnī aśvinobhā tvaṣṭā dhātā ca cakratuḥ // (8.2) Par.?
yena cittena vadasi yena tvānyo 'bhidāsati / (9.1) Par.?
sarvaṃ tad agna ābhara mahyaṃ dāsāya rādhyaḥ // (9.2) Par.?
anuvanaṃ suvanam udvanaṃ vanam / (10.1) Par.?
gharmasya paśya rūpāṇi tena badhnāmi te manaḥ // (10.2) Par.?
saṃ mā viśantu paśavaḥ saṃ mā viśantv oṣadhīḥ / (11.1) Par.?
saṃ mā viśantu rājāno yathāhaṃ kāmaye tathā // (11.2) Par.?
antaraṃ ca nedīyaś ca mano devā upāsate / (12.1) Par.?
anantaro 'haṃ tubhyaṃ bhūyāsaṃ hṛdayam me bhūyāsam anantaram // (12.2) Par.?
sabhā sam āsāvituś cāvatām ubhe prajāpater duhitārau sacetasau / (13.1) Par.?
saṃgatheṣu pade cāru namo vaiśvānarāya adhi // (13.2) Par.?
ya padena ta ā te prāṇān samādade / (14.1) Par.?
atho etat samādade yad anyeṣu janeṣu ca // (14.2) Par.?
ahaṃ te cakṣuṣā cakṣur ahaṃ te manasā manaḥ / (15.1) Par.?
ahaṃ gandharvarūpeṇa san āvartayāmi te // (15.2) Par.?
hatacitto hatamano hato anyeṣu te manaḥ / (16.1) Par.?
sarveṣu kṛṣṇakeśeṣu hato anyeṣu te manaḥ // (16.2) Par.?
sarvāsu śuddhadantīṣu hato anyāsu te manaḥ / (17.1) Par.?
māṃ caiva paśya sūryaṃ ca mā tṛtīyaṃ kadācana // (17.2) Par.?
smṛtir asi kāmasañjananī mayi te kāmo astu / (18.1) Par.?
yat te mano vareṇyaṃ lokeṣu bahudhā kṛtam // (18.2) Par.?
samudram iva saritaḥ sarvaṃ tvānuvartayāmasi / (19.1) Par.?
ādīpayāmi te hṛdayam agnā me 'vapradīpayāmasi // (19.2) Par.?
eṣa te hṛdaye 'ṅgāro dīptas te asmi dahyase / (20.1) Par.?
mayā te dahyamānasyāgnir dāṃsena na tṛpyatu bhūmir dāṃsena tṛpyatu // (20.2) Par.?
cittaṃ ca te manaś ca te mayi dhātā niyacchatu / (21.1) Par.?
mayi te cittam āyattam manas te mayi samaśnute // (21.2) Par.?
āvṛtās te mayā prā... // (22.1) Par.?
naṣṭaṃ te kṛpam anyasmin mayi te ramatām manaḥ / (26.1) Par.?
anu ... manaḥ // (26.2) Par.?
cakṣuḥ śrotraṃ cādhītaṃ ca sarvaṃ te aham ādade / (27.1) Par.?
hṛdya ṛṣir ajāyata de... // (27.2) Par.?
tad evaiṣv adadhur hṛdayeṣv arthadarśinam / (28.1) Par.?
sarvajñaṃ sarvadarśinaṃ sa naḥ karmāṇi sādhaya // (28.2) Par.?
ye ...stava jātavedaḥ praviṣṭā agnir durhṛdayasya karma / (29.1) Par.?
teṣām aham bhāgadheyaṃ juhomi tāṃ mā devāḥ sarvaiḥ kāmais tarpayantām // (29.2) Par.?
bhṛgūṇām aṅgirasāṃ tapaso gṛṇa saṃyatam / (30.1) Par.?
kuśikābhyavarāṇāṃ ca mana āvartayāmi te // (30.2) Par.?
yat te mano vareṇyaṃ lokeṣu bahudhā kṛtam / (31.1) Par.?
tat ta āvartayāmasy adhriś cāhaś ca brāhmaṇaḥ // (31.2) Par.?
yat kakṣīvān saṃvananaṃ putro aṅgirasām avet / (32.1) Par.?
tena no 'dya viśve devāḥ saṃ priyaṃ samavīvanan // (32.2) Par.?
Duration=0.17278289794922 secs.