UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12133
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
oṃ dakṣiṇāpravaṇā bhūmir dakṣiṇata āpo vahanti // (1)
Par.?
tasmād yajñās tadbhūmer unnatataram iva bhavati yatra
bhṛgvaṅgiraso viṣṭhāḥ // (2)
Par.?
tad yathāpa imāṃllokān abhivahanty evam eva bhṛgvaṅgirasaḥ sarvān devān abhivahanti // (3)
Par.?
evam evaiṣā vyāhṛtiḥ sarvān vedān abhivahaty om iti harcām om iti yajuṣām om iti sāmnām om iti
sarvasyāhābhivādaḥ // (4)
Par.?
taṃ ha smaitad uttaraṃ yajñe vidvāṃsaḥ kurvanti // (5)
Par.?
devā brahmāṇa āgacchatāgacchateti // (6)
Par.?
ete vai devā brahmāṇo yad bhṛgvaṅgirasaḥ // (7)
Par.?
tān evaitad gṛṇānās tān vṛṇānā hvayanto manyante // (8)
Par.?
nānyo 'bhṛgvaṅgirovido vṛto yajñam āgacchet // (9)
Par.?
yajñasya tejasā teja āpnoty ūrjayorjāṃ yaśasā yaśaḥ // (10)
Par.?
nānyo 'bhṛgvaṅgirovido vṛto yajñam āgacchen ned yajñaṃ parimuṣṇīyād iti // (11)
Par.?
tad yathā pūrvaṃ vatso 'dhītya gāṃ dhayed evaṃ brahmā bhṛgvaṅgirovid vṛto yajñam āgacchen ned yajñaṃ parimuṣṇīyād iti // (12)
Par.?
tad yathā gaur vāśvo vāśvataro vaikapād dvipāt tripād iti syāt kim abhivahet kim abhyaśnuyād iti // (13)
Par.?
tasmād ṛgvidam eva hotāraṃ vṛṇīṣva yajurvidam adhvaryuṃ sāmavidam udgātāram atharvāṅgirovidaṃ brahmāṇam // (14)
Par.?
tathā hāsya yajñaś caturṣu lokeṣu caturṣu deveṣu vedeṣu catasṛṣu hotrāsu catuṣpād yajñaḥ pratitiṣṭhati // (15)
Par.?
pratitiṣṭhati prajayā paśubhir ya evaṃ veda yaś caivam ṛtvijām ārtvijyaṃ veda yaś ca yajñe yajanīyaṃ vedeti brāhmaṇam // (16) Par.?
Duration=0.13275098800659 secs.