Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): priest, ṛtvij

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12133
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
oṃ dakṣiṇāpravaṇā bhūmir dakṣiṇata āpo vahanti // (1) Par.?
tasmād yajñās tadbhūmer unnatataram iva bhavati yatra bhṛgvaṅgiraso viṣṭhāḥ // (2) Par.?
tad yathāpa imāṃllokān abhivahanty evam eva bhṛgvaṅgirasaḥ sarvān devān abhivahanti // (3) Par.?
evam evaiṣā vyāhṛtiḥ sarvān vedān abhivahaty om iti harcām om iti yajuṣām om iti sāmnām om iti sarvasyāhābhivādaḥ // (4) Par.?
taṃ ha smaitad uttaraṃ yajñe vidvāṃsaḥ kurvanti // (5) Par.?
devā brahmāṇa āgacchatāgacchateti // (6) Par.?
ete vai devā brahmāṇo yad bhṛgvaṅgirasaḥ // (7) Par.?
tān evaitad gṛṇānās tān vṛṇānā hvayanto manyante // (8) Par.?
nānyo 'bhṛgvaṅgirovido vṛto yajñam āgacchet // (9) Par.?
yajñasya tejasā teja āpnoty ūrjayorjāṃ yaśasā yaśaḥ // (10) Par.?
nānyo 'bhṛgvaṅgirovido vṛto yajñam āgacchen ned yajñaṃ parimuṣṇīyād iti // (11) Par.?
tad yathā pūrvaṃ vatso 'dhītya gāṃ dhayed evaṃ brahmā bhṛgvaṅgirovid vṛto yajñam āgacchen ned yajñaṃ parimuṣṇīyād iti // (12) Par.?
tad yathā gaur vāśvo vāśvataro vaikapād dvipāt tripād iti syāt kim abhivahet kim abhyaśnuyād iti // (13) Par.?
tasmād ṛgvidam eva hotāraṃ vṛṇīṣva yajurvidam adhvaryuṃ sāmavidam udgātāram atharvāṅgirovidaṃ brahmāṇam // (14) Par.?
tathā hāsya yajñaś caturṣu lokeṣu caturṣu deveṣu vedeṣu catasṛṣu hotrāsu catuṣpād yajñaḥ pratitiṣṭhati // (15) Par.?
pratitiṣṭhati prajayā paśubhir ya evaṃ veda yaś caivam ṛtvijām ārtvijyaṃ veda yaś ca yajñe yajanīyaṃ vedeti brāhmaṇam // (16) Par.?
Duration=0.13275098800659 secs.