Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Materia medica, botany, plants

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13043
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhūmir mātā nabhaḥ pitāryamā te pitāmahaḥ / (1.1) Par.?
ghṛtācī nāma vā asi sā devānām asi svasā // (1.2) Par.?
yas tvā pibati jīvati trāyase puruṣaṃ tvam / (2.1) Par.?
atrātriṇī śaśvatām asi śaśvatāṃ saṃyañcanī // (2.2) Par.?
yad daṇḍena yad iṣuṇā yad vārur harasā kṛtam / (3.1) Par.?
tasya tvam asi niṣkṛtis sānau niṣkṛtya oṣadhīḥ // (3.2) Par.?
vṛkṣaṃ vṛkṣaṃ saṃ patasi vṛṣāyantīva kanyanā / (4.1) Par.?
jayantī pratyātiṣṭhantī saṃjeyā nāma vā asi // (4.2) Par.?
bhadrāt plakṣe nis tiṣṭhāśvatthe khadire dhave / (5.1) Par.?
bhadrāt parṇe nyagrodhe sā māṃ rautsīd arundhatī // (5.2) Par.?
aśvasyāsṛk saṃpatasi tat parṇam abhi tiṣṭhasi / (6.1) Par.?
sarat patatyarṇasi sā māṃ rautsīd arundhatī // (6.2) Par.?
hiraṇyaparṇe subhage sokṣme lomaśavakṣaṇe / (7.1) Par.?
apām asi svasā lākṣe vāto hātmā babhūva te // (7.2) Par.?
Duration=0.033256053924561 secs.