Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 12454
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devasya vaḥ savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ saṃvapāmi // (1.1) Par.?
devo vaḥ savitotpunātv achidreṇa pavitreṇa / (2.1) Par.?
vasoḥ sūryasya raśmibhiḥ // (2.2) Par.?
sam āpā oṣadhībhir gacchantāṃ sam oṣadhayo rasena / (3.1) Par.?
saṃ revatīr jagatīḥ śivāḥ śivābhiḥ samasṛkṣatāpaḥ // (3.2) Par.?
sīdantu viśo / (4.1) Par.?
janayatyai tvā / (4.2) Par.?
gharmo 'si viśvāyuḥ / (4.3) Par.?
gharma gharme śrayasva / (4.4) Par.?
uru prathasva / (4.5) Par.?
uru te yajñapatiḥ prathatām / (4.6) Par.?
saṃ te tanvā tanvaḥ pṛcyantām // (4.7) Par.?
pari vājapatiḥ kavir agnir havyāny akramīt / (5.1) Par.?
dadhad ratnāni dāśuṣe // (5.2) Par.?
devas tvā savitā śrapayatu varṣiṣṭhe adhi nāke pṛthivyāḥ / (6.1) Par.?
agne brahma gṛhṇīṣva // (6.2) Par.?
Duration=0.040282011032104 secs.