UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 12184
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sa hovāca raudraṃ me gavīḍāyām // (1)
Par.?
mānavyam upahūtāyām // (2)
Par.?
vāyavyam upasṛṣṭāyām // (3)
Par.?
vairājaṃ vatsam unnīyamānam // (4)
Par.?
jāgatam unnītam // (5)
Par.?
āśvinaṃ duhyamānam // (6)
Par.?
saumyaṃ dugdham // (7)
Par.?
bārhaspatyaṃ prakramyamāṇam // (8)
Par.?
dyāvāpṛthivyaṃ hriyamāṇam // (9)
Par.?
āgneyam adhiśrīyamāṇam // (10)
Par.?
vaiśvānarīyam adhiśritam // (11)
Par.?
vaiṣṇavam abhyavajvālyamānam // (12)
Par.?
mārutam abhyavajvālitam // (13)
Par.?
pauṣṇaṃ samudvāntam // (14)
Par.?
vāruṇaṃ viṣyaṇṇam // (15)
Par.?
sārasvatam adbhiḥ pratyānītam // (16)
Par.?
tvāṣṭram udvāsyamānam // (17)
Par.?
dhātram udvāsitam // (18)
Par.?
vaiśvadevam unnīyamānam // (19)
Par.?
sāvitram unnītam // (20)
Par.?
bārhaspatyaṃ prakramyamāṇam // (21)
Par.?
dyāvāpṛthivyaṃ hriyamāṇam // (22)
Par.?
aindram upasādyamānam // (23)
Par.?
balāyopasannam // (24)
Par.?
āgneyī samit // (25)
Par.?
yāṃ prathamām āhutim ahauṣaṃ mām eva tat svarge loke 'dhām // (26)
Par.?
yad gārhapatyam avekṣiṣam asya lokasya saṃtatyai // (27)
Par.?
prājāpatyottarāhutiḥ // (28)
Par.?
tasmāt pūrṇatarā manasaiva sā // (29)
Par.?
yaddhutvā srucaṃ trir udañcam udanaiṣaṃ rudrāṃs tenāpraiṣam // (30)
Par.?
yad barhiṣi srucaṃ nidhāyonmṛjyottarataḥ pāṇī niramārkṣam oṣadhivanaspatīṃs tenāpraiṣam // (31)
Par.?
yad dvitīyam unmṛjya pitryupavītaṃ kṛtvā dakṣiṇataḥ pitṛbhyaḥ svadhām akārṣaṃ pitṝṃs tenāpraiṣam // (32)
Par.?
yat prathamaṃ prāśiṣaṃ prāṇāṃs tenāpraiṣam // (33)
Par.?
yad dvitīyaṃ garbhāṃs tena // (34)
Par.?
tasmād anaśnanto garbhā jīvanti // (35)
Par.?
yad antataḥ sarvam eva prāśiṣaṃ viśvān devāṃs tenāpraiṣam // (36)
Par.?
yad aprakṣālitayodakaṃ srucā nyanaiṣaṃ sarpetarajanāṃs tenāpraiṣam // (37)
Par.?
yat prakṣālitayā sarpapuṇyajanāṃs tena // (38)
Par.?
yad apareṇāhavanīyam udakaṃ srucā nyanaiṣaṃ gandharvāpsarasas tenāpraiṣam // (39)
Par.?
yat sruvaṃ srucaṃ ca pratyatāpsaṃ saptarṣīṃs tenāpraiṣam // (40)
Par.?
yad rātrau srugdaṇḍam avāmārkṣaṃ ye rātrau saṃviśanti dakṣiṇāṃs tān udanaiṣam // (41) Par.?
yat prātar udamārkṣaṃ ye prātaḥ pravrajanti dakṣiṇāṃs tānudanaiṣam iti brāhmaṇam // (42)
Par.?
Duration=0.14134693145752 secs.