UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14343
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade // (1.1)
Par.?
trayā devā ekādaśa trayastriṃśāḥ surādhasaḥ / (2.1)
Par.?
bṛhaspatipurohitā devasya savituḥ save / (2.2)
Par.?
devā devair avantu tvā / (2.3)
Par.?
prathamās tvā dvitīyair abhiṣiñcantu / (2.4)
Par.?
dvitīyās tvā tṛtīyaiḥ / (2.5)
Par.?
tṛtīyās tvā satyena / (2.6)
Par.?
satyaṃ tvā brahmaṇā / (2.7)
Par.?
brahma tvā yajurbhiḥ / (2.8)
Par.?
yajūṃṣi tvā sāmabhiḥ / (2.9)
Par.?
sāmāni tvā ṛgbhiḥ / (2.10)
Par.?
ṛcas tvā puronuvākyābhiḥ / (2.11)
Par.?
puronuvākyās tvā yājyābhiḥ / (2.12)
Par.?
yājyās tvā vaṣaṭkāraiḥ / (2.13)
Par.?
vaṣaṭkārās tvāhutibhir abhiṣiñcantu / (2.14)
Par.?
āhutayas te kāmānt samardhayantv asau / (2.15)
Par.?
aśvinos tvā tejasā brahmavarcasāyābhiṣiñcāmi / (2.16)
Par.?
sarasvatyās tvā vīryeṇa yaśase 'nnādyāyābhiṣiñcāmi / (2.17)
Par.?
indrasya tvendriyeṇaujase balāyābhiṣiñcāmi / (2.18)
Par.?
bhūḥ svāhā / (2.19)
Par.?
śiro me śrīr yaśo mukhaṃ tviṣiḥ keśāś ca śmaśrūṇi / (2.20)
Par.?
rājā me prāṇo amṛtaṃ samrāṭ cakṣur virāṭ śrotram // (2.21)
Par.?
jihvā me bhadraṃ vāṅ maho mano manyuḥ svarāḍ bhāmaḥ / (3.1)
Par.?
modāḥ pramodā aṅgulīr aṅgāni mitraṃ me sahaḥ // (3.2)
Par.?
bāhū me balam indriyaṃ hastau me karma vīryam / (4.1)
Par.?
ātmā kṣatram uro mama // (4.2)
Par.?
pṛṣṭīr me rāṣṭram udaram aṃsau grīvāś ca śroṇyau / (5.1)
Par.?
ūrū aratnī jānunī viśo me 'ṅgāni sarvataḥ // (5.2)
Par.?
nābhir me cittaṃ vijñānaṃ pāyur me 'pacitir bhasat / (6.1)
Par.?
ānandanandā āṇḍau me bhagaḥ saubhāgyaṃ pasaḥ // (6.2)
Par.?
lomāni prayatir mama tvaṅ mā ānatir āgatiḥ / (7.1)
Par.?
māṃsaṃ mā upanatir vasv asthi majjā mā ānatiḥ // (7.2)
Par.?
jaṅghābhyāṃ padbhyāṃ dhīro 'smi viśi rājā pratiṣṭhitaḥ / (8.1)
Par.?
prati brahman pratitiṣṭhāmi kṣatre / (8.2)
Par.?
praty aśveṣu pratitiṣṭhāmi goṣu / (8.3)
Par.?
prati prajāyāṃ pratitiṣṭhāmi pṛṣṭhe / (8.4)
Par.?
prati prāṇeṣu pratitiṣṭhāmy ātman / (8.5) Par.?
dyāvāpṛthivyoḥ pratitiṣṭhāmi yajñe // (8.6)
Par.?
Duration=0.25207901000977 secs.