UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14344
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
punantu mā pitaraḥ somyāsaḥ punantu mā pitāmahāḥ / (1.1)
Par.?
pavitreṇa śatāyuṣā viśvam āyur vyaśnavai // (1.2)
Par.?
punantu mā pitāmahāḥ punantu prapitāmahāḥ / (2.1) Par.?
pavitreṇa śatāyuṣā sarvam āyur vyaśnavai // (2.2)
Par.?
agnā āyūṃṣi pavase // (3.1)
Par.?
pavamānaḥ svar janaḥ pavitreṇa vicarṣaṇiḥ / (4.1)
Par.?
yaḥ potā sa punātu mā // (4.2)
Par.?
punantu mā devajanāḥ punantu manavo dhiyā / (5.1)
Par.?
punantu viśvā bhūtā mā jātavedaḥ punāhi mā // (5.2)
Par.?
pavamānaḥ punātu mā kratve dakṣāya jīvase / (6.1)
Par.?
jyok ca sūryaṃ dṛśe // (6.2)
Par.?
ubhābhyāṃ deva savitaḥ pavitreṇa savena ca / (7.1)
Par.?
māṃ punāhi viśvataḥ // (7.2)
Par.?
pavitreṇa punāhi mā śukreṇa deva dīdyat / (8.1)
Par.?
agne kratvā kratūṃr anu // (8.2)
Par.?
yat te pavitram arciṣy agne vitatam antarā / (9.1)
Par.?
brahma tena punīmahe // (9.2)
Par.?
vaiśvadevī punatī devy āgād yasyā bahvyas tanvo vītapṛṣṭhāḥ / (10.1)
Par.?
tayā madantaḥ sadhamādyeṣu vayaṃ syāma patayo rayīṇām // (10.2)
Par.?
vaiśvānaro raśmibhir mā punātu vātaḥ prāṇeneṣiro mayobhūḥ / (11.1)
Par.?
dyāvāpṛthivī payasā payobhir ṛtāvarī yajñiye mā punītām // (11.2)
Par.?
bṛhadbhiḥ savitas tribhir varṣiṣṭhair deva manmabhiḥ / (12.1)
Par.?
agne dakṣaiḥ punīmahe // (12.2)
Par.?
ye samānāḥ samanasaḥ pitaro yamarājye / (13.1)
Par.?
teṣāṃ lokaḥ svadhā namo yajño deveṣu kalpatām // (13.2)
Par.?
ye samānāḥ samanaso jīvā jīveṣu māmakāḥ / (14.1)
Par.?
teṣāṃ śrīr mayi kalpatām asmiṃl loke śataṃ samāḥ // (14.2)
Par.?
idaṃ haviḥ prajananaṃ me astu daśavīraṃ sarvagaṇaṃ svastaye / (15.2)
Par.?
ātmasani prajāsani kṣetrasani paśusani lokasany abhayasani // (15.3)
Par.?
agniḥ prajāṃ bahulāṃ me kṛṇotv annaṃ payo reto asmāsu dhehi // (16.1)
Par.?
yad devā devaheḍanaṃ devāsaś cakṛmā vayam / (17.1)
Par.?
agnir mā tasmād enaso viśvān muñcatv aṃhasaḥ // (17.2)
Par.?
yadi svapan yadi jāgrad enāṃsi cakṛmā vayam / (18.1)
Par.?
vāyur mā tasmād enaso viśvān muñcatv aṃhasaḥ // (18.2)
Par.?
yadi divā yadi naktam enāṃsi cakṛmā vayam / (19.1)
Par.?
sūryo mā tasmād enaso viśvān muñcatv aṃhasaḥ // (19.2)
Par.?
dhāmnodhāmnaḥ / (20.1)
Par.?
pavitram asi yajñasya pavitraṃ yajamānasya / (20.3)
Par.?
tan mā punātu sarvato viśvasmād devakilbiṣāt / (20.4)
Par.?
sarvasmād devakilbiṣāt // (20.5)
Par.?
drupadād iven mumucānaḥ svinnaḥ snātvī malād iva / (21.1)
Par.?
pūtaṃ pavitreṇevājyaṃ viśve muñcantu mainasaḥ // (21.2)
Par.?
samāvṛtat pṛthivī sam uṣāḥ sam u sūryaḥ / (22.1)
Par.?
vaiśvānarajyotir bhūyāsaṃ vibhuṃ kāmaṃ vyaśīya / (22.2)
Par.?
bhūḥ svāhā // (22.3)
Par.?
Duration=0.37548804283142 secs.