Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 12474
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nakṣatrāṇāṃ sakāśān mā yauṣaṃ vrataṃ carata // (1.1) Par.?
daivīṃ dhiyaṃ manāmahe sumṛḍīkām abhiṣṭaye / (2.1) Par.?
varcodhāṃ yajñavāhasaṃ sutīrthā no asad vaśe // (2.2) Par.?
ye devā manujātā manoyujaḥ sudakṣā dakṣapitaras te no 'vantu te naḥ pāntu tebhyaḥ svāhā // (3.1) Par.?
śivāḥ pītā bhavata yūyam āpo asmākaṃ yonā udare suśevāḥ / (4.1) Par.?
irāvatīr anamīvā anāgasaḥ śivā no bhavata jīvase // (4.2) Par.?
kāmo haviṣāṃ mandiṣṭho 'gne tvaṃ su jāgṛhi vayaṃ su mandiṣīmahi / (5.1) Par.?
gopāya naḥ svastaye prabudhe naḥ punas kṛdhi // (5.2) Par.?
punar manaḥ punar āyur nā āgāt punaḥ prāṇaḥ punar ākūtam āgāt / (6.1) Par.?
vaiśvānaro 'dabdhas tanūpā apabādhatāṃ duritāni viśvā // (6.2) Par.?
tvam agne vratapā asi deva ā martyeṣv ā / (7.1) Par.?
tvaṃ yajñeṣv īḍyo vratam asmāsu dhāraya // (7.2) Par.?
pūṣā sanīnāṃ somo rādhasāṃ mā pṛṇan pūrtyā virādhiṣṭa / (8.1) Par.?
mā vayam āyuṣā varcasā ca rāsveyat somā bhūyo bhara / (8.2) Par.?
devaḥ savitā vasor vasudāvā / (8.3) Par.?
vāyur gopāḥ / (8.4) Par.?
tvaṣṭādhipatiḥ / (8.5) Par.?
pūṣā pratigrahītā / (8.6) Par.?
devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ vo mā kramiṣaṃ / (8.7) Par.?
yāḥ paśūnām ṛṣabhe vācas tāḥ sūryo agre śukro agre tāḥ prahiṇomi yathābhāgaṃ vo atra / (8.8) Par.?
śivā naḥ punar āyantu vācaḥ / (8.9) Par.?
vāyave tvā / (8.10) Par.?
varuṇāya tvā / (8.11) Par.?
rudrāya tvā / (8.12) Par.?
nirṛtyai tvā / (8.13) Par.?
indrāya tvā / (8.14) Par.?
marudbhyas tvā // (8.15) Par.?
Duration=0.10310101509094 secs.