Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 12479
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iyaṃ te śukra tanūr idaṃ varcaḥ / (1.1) Par.?
tayā saṃbhava / (1.2) Par.?
bhrājaṃ gaccha / (1.3) Par.?
jūr asi dhṛtā manasā juṣṭā viṣṇave / (1.4) Par.?
tasyās te satyasavasaḥ prasave tanvo yantram aśīya svāhā / (1.5) Par.?
śukram asi / (1.6) Par.?
candram asi / (1.7) Par.?
amṛtam asi / (1.8) Par.?
vaiśvadevam asi / (1.9) Par.?
cid asi / (1.10) Par.?
manāsi / (1.11) Par.?
dhīr asi / (1.12) Par.?
dakṣiṇāsi / (1.13) Par.?
yajñiyāsi / (1.14) Par.?
kṣatriyāsi / (1.15) Par.?
aditir asi ubhayataḥśīrṣṇī / (1.16) Par.?
sā naḥ suprācī supratīcī bhava / (1.17) Par.?
mitras tvā padi badhnātu / (1.18) Par.?
pūṣādhvanaḥ pātu / (1.19) Par.?
indrāyādhyakṣāya / (1.20) Par.?
anu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ / (1.21) Par.?
sā devi devam acchehi / (1.22) Par.?
indrāya somam / (1.23) Par.?
rudras tvāvartayatu / (1.24) Par.?
svasti somasakhā punar ehi / (1.25) Par.?
vasvy asi / (1.26) Par.?
rudrāsi / (1.27) Par.?
aditir asi / (1.28) Par.?
ādityāsi / (1.29) Par.?
candrāsi / (1.30) Par.?
rudrāsi / (1.31) Par.?
bṛhaspatiṣ ṭvā sumne ramṇātu / (1.32) Par.?
rudro vasubhir ācake / (1.33) Par.?
pṛthivyās tvā mūrdhann ājigharmi / (1.34) Par.?
yajñiyā iḍāyās pade ghṛtavati svāhā / (1.35) Par.?
asme ramasvāsme te rāyas tava rāyas tava tava rāyaḥ / (1.36) Par.?
mā rāyaspoṣeṇa viyauṣma / (1.37) Par.?
tvaṣṭrimantas tvā sapema // (1.38) Par.?
Duration=0.13309693336487 secs.