Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 12498
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
svajā asi / (1.1) Par.?
svabhūr asy asme karmaṇe jātaḥ / (1.2) Par.?
ṛtena tvā gṛhṇāmi / (1.3) Par.?
ṛtena naḥ pāhi / (1.4) Par.?
mitro nā ehi / (1.5) Par.?
sumitradhaḥ saha rāyaspoṣeṇendrasyorum āviśa dakṣiṇam uśann uśantaṃ syonaḥ syonam // (1.6) Par.?
ud āyuṣā svāyuṣod oṣadhīnāṃ rasena / (2.1) Par.?
ut parjanyasya dhāmnodasthām amṛtaṃ anu // (2.2) Par.?
urv antarikṣaṃ vīhi / (3.1) Par.?
adityāḥ sadā āsīda // (3.2) Par.?
astabhnād dyām ṛṣabho antarikṣam amimīta varimāṇaṃ pṛthivyāḥ / (4.1) Par.?
āsīdad viśvā bhuvanāni samrāḍ viśvet tāni varuṇasya vratāni // (4.2) Par.?
vaneṣu vy antarikṣaṃ tatāna vājam arvatsu payo aghnyāsu / (5.1) Par.?
hṛtsu kratuṃ varuṇaṃ dikṣv agniṃ divi sūryam adadhāt somam adrau // (5.2) Par.?
dhūr asi / (6.1) Par.?
dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara // (6.2) Par.?
vāruṇam asi / (7.1) Par.?
varuṇas tvottabhnātu / (7.2) Par.?
varuṇasya skambho 'si // (7.3) Par.?
pracyavasva bhuvanaspate viśvāny abhi dhāmāni / (8.1) Par.?
mā tvā paripariṇo mā paripanthino mā tvā vṛkā aghāyavo vidan // (8.2) Par.?
śyeno bhūtvā parāpata yajamānasya no gṛhe saṃskṛtam / (9.1) Par.?
devebhyaḥ sutyāyai // (9.2) Par.?
namo mitrasya varuṇasya cakṣase maho devāya tad ṛtaṃ saparyata / (10.1) Par.?
dūredṛśe devajātāya ketave divas putrāya sūryāya śaṃsata // (10.2) Par.?
vāruṇam asi / (11.1) Par.?
varuṇas tvottabhnātu / (11.2) Par.?
varuṇasya skambhasarjanam asi // (11.3) Par.?
vicṛtto varuṇasya pāśaḥ / (12.1) Par.?
pratyasto varuṇasya pāśaḥ / (12.2) Par.?
namo varuṇasya pāśāya / (12.3) Par.?
agnes tanūr asi / (12.4) Par.?
viṣṇave tvā / (12.5) Par.?
somasya tanūr asi / (12.6) Par.?
viṣṇave tvā / (12.7) Par.?
atither ātithyam asi / (12.8) Par.?
viṣṇave tvā / (12.9) Par.?
agnaye tvā rāyaspoṣade / (12.10) Par.?
viṣṇave tvā / (12.11) Par.?
śyenāya tvā somabhṛte / (12.12) Par.?
viṣṇave tvā / (12.13) Par.?
vāruṇam asi / (12.14) Par.?
varuṇo 'si dhṛtavrataḥ / (12.15) Par.?
varuṇasya ṛtasadanam āsīda / (12.16) Par.?
varuṇāya tvā // (12.17) Par.?
Duration=0.096688985824585 secs.