UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14054
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
purovāta jinva rāvaṭ svāhā / (1.1)
Par.?
vātavān varṣan bhīma rāvaṭ svāhā / (1.2)
Par.?
stanayan varṣann ugra rāvaṭ svāhā / (1.3)
Par.?
atirātraṃ vavarṣvān pūrta rāvaṭ svāhā / (1.4)
Par.?
bahu ha vā ayam avarṣīd iti śruta rāvaṭ svāhā / (1.5) Par.?
tapati varṣan virāḍ rāvaṭ svāhā / (1.6)
Par.?
'vasphūrjan vidyud varṣaṃs tveṣa rāvaṭ svāhā / (1.7)
Par.?
naśany avasphūrjan varṣan bhūta rāvaṭ svāhā / (1.8)
Par.?
māndā vaśā jyotiṣmatīr amasvarīḥ śundho ajrā undatīḥ suphenāḥ / (1.9)
Par.?
mitrabhṛtaḥ kṣatrabhṛtaḥ surāṣṭrā iha no 'vata / (1.10)
Par.?
vṛṣṇo aśvasya saṃdānam asi / (1.11)
Par.?
vṛṣṭyai tvopanahyāmi / (1.12)
Par.?
devā vasavyā agne soma sūryāpo dattodadhiṃ bhinta / (1.13)
Par.?
divaḥ parjanyād antarikṣāt pṛthivyās tato no vṛṣṭyāvata // (1.14)
Par.?
devāḥ śarmaṇyā mitra varuṇāryamann apo dattodadhiṃ bhinta / (2.1)
Par.?
divaḥ parjanyād antarikṣāt pṛthivyās tato no vṛṣṭyāvata // (2.2)
Par.?
devāḥ sapītayo 'pāṃ napān narāśaṃsāpo dattodadhiṃ bhinta / (3.1)
Par.?
divaḥ parjanyād antarikṣāt pṛthivyās tato no vṛṣṭyāvata // (3.2)
Par.?
divā cit tamaḥ kṛṇvanti parjanyenodavāhena / (4.1)
Par.?
yat pṛthivīṃ vyundanti // (4.2)
Par.?
āyan naraḥ sudānavo dadāśuṣe divaḥ kośam acucyavuḥ / (5.1)
Par.?
pra parjanyaḥ sṛjatāṃ rodasī anu dhanvanā yantu vṛṣṭayaḥ // (5.2)
Par.?
udīrayatā marutaḥ samudrato divo vṛṣṭiṃ varṣayatā purīṣiṇaḥ / (6.1)
Par.?
na vo dasrā upadasyanti dhenavaḥ śubhe kam anu rathā avṛtsata // (6.2)
Par.?
sṛjā vṛṣṭiṃ divaḥ / (7.1)
Par.?
ādbhiḥ samudraṃ pṛṇa / (7.2)
Par.?
ye devā divibhāgāḥ stha ye antarikṣabhāgā ye pṛthivībhāgās ta idaṃ kṣetram āviśata ta idaṃ kṣetram anuviviśata // (7.3)
Par.?
Duration=0.11692595481873 secs.