Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14355
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
samid diśām āśayānaḥ svarvin madhu reto mādhavaḥ pātv asmān / (1.1) Par.?
agnir devo duṣṭarītur adabdha idaṃ kṣatraṃ rakṣatu pātv asmān // (1.2) Par.?
rathantaraṃ sāmabhiḥ pātv asmān gāyatrī chandasāṃ viśvarūpā / (2.1) Par.?
trivṛn no viṣṭhayā stomo ahnā samudro vāta idam ojaḥ pipartu // (2.2) Par.?
ugrā diśām abhibhūtir vayodhāḥ śuciḥ śukre ahann ojasīne / (3.1) Par.?
indrādhipatyaiḥ pipṛtād ato no mahi kṣatraṃ viśvato dhārayedam // (3.2) Par.?
bṛhat sāma kṣatrabhṛd vṛddhavṛṣṇaṃ triṣṭubhaujaḥ śubhitam ugravīram / (4.1) Par.?
indraḥ stomena pañcadaśena madhyam idaṃ vātena sagareṇa rakṣatu // (4.2) Par.?
prācī diśāṃ sahayaśā yaśasvatī viśve devāḥ prāvṛṣāhnāṃ svarvatī / (5.1) Par.?
vairūpe sāmann adhi tañ śakeyaṃ jagatyainaṃ vikṣv āveśayāmi // (5.2) Par.?
idaṃ kṣatraṃ duṣṭaram astv ojo 'nādhṛṣṭaṃ sahasyaṃ sahasvat / (6.1) Par.?
viśve devāḥ saptadaśena varca idaṃ kṣatraṃ salilavātam ugram // (6.2) Par.?
dhartrī diśāṃ kṣatram idaṃ dādhāropasthāśānāṃ mitravad astv ojaḥ / (7.1) Par.?
mitrāvaruṇā śaradāhnā cikittam asme rāṣṭrāya mahi śarma yacchatam // (7.2) Par.?
vairāje sāmann adhi me manīṣānuṣṭubhā saṃbhṛtaṃ vīryaṃ sahaḥ / (8.1) Par.?
idaṃ kṣatraṃ mitravad ārdradānu mitrāvaruṇā rakṣatam ādhipatyaiḥ // (8.2) Par.?
samrāḍ diśāṃ sahasāmnī sahasvaty ṛtur hemanto viṣṭhayā naḥ pipartu / (9.1) Par.?
avasyuvātā bṛhatī na śakvarī diśāṃ devy avatu no ghṛtācī // (9.2) Par.?
svarvatī sudughā naḥ payasvatīmaṃ yajñam avatu yā ghṛtācī / (10.1) Par.?
tvaṃ gopāḥ puraetota paścād bṛhaspate yāmyāṃ yuṅgdhi vācam // (10.2) Par.?
ūrdhvā diśāṃ rantir āśauṣadhīnāṃ saṃvatsareṇa savitā no ahnā / (11.1) Par.?
revat sāmāticchandā u chando 'jātaśatruḥ syonā no astu // (11.2) Par.?
stomas trayastriṃśe bhuvanasya patnī vivasvadvāte abhi no gṛṇīhi / (12.1) Par.?
ghṛtavatī savitur ādhipatye payasvatī rātir āśā no astu // (12.2) Par.?
anv adya no anumatir yajñaṃ deveṣu manyatām / (13.1) Par.?
agniś ca havyavāhano bhavataṃ dāśuṣe mayaḥ // (13.2) Par.?
anv id anumate tvaṃ manyāsai śaṃ ca nas kṛdhi / (14.1) Par.?
kratve dakṣāya no hinu pra nā āyūṃṣi tāriṣat // (14.2) Par.?
vaiśvānaro na ūtyā prayātu parāvataḥ / (15.1) Par.?
agnir ukthena vāhasā // (15.2) Par.?
pṛṣṭo divi / (16.1) Par.?
dhruvā diśāṃ viṣṇupatny aghorāsyeśānā sahaso yā manotā / (16.2) Par.?
bṛhaspatir mātariśvota vāyuḥ saṃdhvānā vātā abhi no gṛṇantu // (16.3) Par.?
viṣṭambho divo dharuṇā pṛthivyā asyeśānā jagato viṣṇupatnī / (17.1) Par.?
vyacasvatīṣayantī subhūtiḥ śivā no astv aditer upasthe // (17.2) Par.?
kayā naḥ / (18.1) Par.?
ko adya yuṅkte dhuri gā ṛtasya śimīvato bhāmino durhṛṇāyūn / (18.2) Par.?
āsanniṣūn hṛtsvaso mayobhūn ya eṣāṃ bhṛtyām ṛṇadhat sa jīvāt // (18.3) Par.?
Duration=0.38655185699463 secs.