Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 12514
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devaśrutau deveṣv āghoṣethām // (1.1) Par.?
yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ / (2.1) Par.?
vi hotrā dadhe vayunāvid ekā in mahī devasya savituḥ pariṣṭutiḥ // (2.2) Par.?
apa janyaṃ bhayaṃ nuda mā cakrā āvṛtsata / (3.1) Par.?
gṛhaṃ somasya gacchataṃ gacchad indrasya niṣkṛtam // (3.2) Par.?
idaṃ viṣṇur vicakrame tredhā nidadhe padā / (4.1) Par.?
samūḍham asya pāṃsure // (4.2) Par.?
irāvatī dhenumatī hi bhūtaṃ sūyavasinī manave yaśasye / (5.1) Par.?
vyaṣkabhnā rodasī viṣṇa ete dādhartha pṛthivīm abhito mayūkhaiḥ // (5.2) Par.?
suvāg āvada deva duryaṃ ariṣyann ariṣyataḥ // (6.1) Par.?
ā no vīro jāyatāṃ karmaṇyo 'bhiśastipā anabhiśastenyaḥ / (7.1) Par.?
yaṃ bahavo 'nujīvān yo bahūnām asad vaśī // (7.2) Par.?
vaiṣṇavam asi viṣṇus tvottabhnātu // (8.1) Par.?
divo viṣṇa uta vā pṛthivyā uror vā viṣṇo bṛhato antarikṣāt / (9.1) Par.?
hastau pṛṇasva bahubhir vasavyair ā prayaccha dakṣiṇād ota savyāt // (9.2) Par.?
viṣṇor nu kaṃ vīryāṇi pravocaṃ yaḥ pārthivāni vimame rajāṃsi / (10.1) Par.?
yo askabhāyad uttaraṃ sadhasthaṃ vicakramāṇas tredhorugāyaḥ // (10.2) Par.?
viṣṇoḥ pṛṣṭham asi / (11.1) Par.?
viṣṇo rarāṭam asi / (11.2) Par.?
viṣṇoḥ śipre sthaḥ / (11.3) Par.?
viṣṇoḥ syūr asi / (11.4) Par.?
viṣṇor dhruvo 'si / (11.5) Par.?
vaiṣṇavam asi / (11.6) Par.?
viṣṇave tvā // (11.7) Par.?
pra tad viṣṇuḥ stavate vīryeṇa mṛgo na bhīmaḥ kucaro giriṣṭhāḥ / (12.1) Par.?
yasyoruṣu triṣu vikramaṇeṣv adhikṣiyanti bhuvanāni viśvā // (12.2) Par.?
Duration=0.05890679359436 secs.