Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12518
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade / (1.1) Par.?
abhrir asi / (1.2) Par.?
nārir asi / (1.3) Par.?
idam ahaṃ rakṣaso grīvā apikṛntāmi / (1.4) Par.?
idam ahaṃ yo me samāno yo 'samāno 'rātīyati tasya grīvā apikṛntāmi / (1.5) Par.?
bṛhann asi bṛhadrāyā / (1.6) Par.?
bṛhatīm indrāya vācaṃ vada rakṣohaṇaṃ valagahanaṃ vaiṣṇavīm / (1.7) Par.?
samrāḍ asi sapatnahā / (1.8) Par.?
idam ahaṃ tān valagān udvapāmi yān me samāno yān asamāno nicakhāna ye kulphadaghne / (1.9) Par.?
nirasto valagaḥ / (1.10) Par.?
svarāḍ asy abhimātihā / (1.11) Par.?
idam ahaṃ tān valagān udvapāmi yān me sajāto yān asajāto nicakhāna ye jānudaghne / (1.12) Par.?
nirasto valagaḥ / (1.13) Par.?
virāḍ asi rakṣohā / (1.14) Par.?
idam ahaṃ tān valagān udvapāmi yān me sabandhur yān asabandhur nicakhāna ye nābhidaghne / (1.15) Par.?
nirasto valagaḥ / (1.16) Par.?
sattrarāḍ asy aśastihā / (1.17) Par.?
idam ahaṃ tān valagān udvapāmi yān me bhrātṛvyo yān abhrātṛvyo nicakhāna ye aṃsadaghne / (1.18) Par.?
nirasto valagaḥ / (1.19) Par.?
sarvarāḍ asy arātīyato hantā / (1.20) Par.?
idam ahaṃ tān valagān udvapāmi yān me sajanyo yān asajanyo nicakhāna ye śīrṣadaghne / (1.21) Par.?
nirasto valagaḥ // (1.22) Par.?
saṃmṛśa imān āyuṣe varcase ca devānāṃ nidhir asi dveṣoyavanaḥ / (2.1) Par.?
yuyodhy asmad dveṣāṃsi yāni kāni ca cakṛma // (2.2) Par.?
devānām idaṃ nihitaṃ yad asty athābhāhi pradiśaś catasraḥ / (3.1) Par.?
kṛṇvāno anyaṃ adharānt sapatnān // (3.2) Par.?
Duration=0.077506065368652 secs.