Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha, sacrificial post, yūpa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12535
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aty anyān agāṃ nānyān upāgām arvāk tvā parebhyaḥ paro 'varebhyo 'vidaṃ taṃ tvā juṣāmahe devayajyāyai juṣṭaṃ viṣṇave viṣṇave tvā // (1.1) Par.?
uru viṣṇo vikramasvoru kṣayāya nas kṛdhi / (2.1) Par.?
ghṛtaṃ ghṛtavane piba pra pra yajñapatiṃ tira svāhā // (2.2) Par.?
oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīḥ / (3.1) Par.?
yā te śivatamā tanūs tayainam upaspṛśa // (3.2) Par.?
yaṃ tvām ayaṃ svadhitis tigmatejāḥ praṇināya mahate saubhagāya / (4.1) Par.?
divam agreṇa mā hiṃsīr antarikṣaṃ madhyena pṛthivyā saṃbhava bhrājaṃ gaccha / (4.2) Par.?
vanaspate śatavalśo viroha sahasravalśā vi vayaṃ ruhema // (4.3) Par.?
pṛthivyai tvāntarikṣāya tvā dive tvā śundhantāṃ lokāḥ pitṛṣadanāḥ / (5.1) Par.?
yavo 'si / (5.2) Par.?
yavaya dveṣo asmad yavayārātim / (5.3) Par.?
pitṛṣadanaṃ tvā lokam avastṛṇāmi // (5.4) Par.?
svāveśo 'sy agregā netṝṇām adhi tvā sthāsyati tasya vitsva // (6.1) Par.?
ghṛtena dyāvāpṛthivī āpṛṇa devas tvā savitā madhvānaktu // (7.1) Par.?
indrasya caṣālam asi supippalā oṣadhīs kṛdhi divam agreṇottabhānāntarikṣaṃ madhyenāpṛṇa pṛthivīm upareṇa dṛṃha // (8.1) Par.?
tā te dhāmāny uśmasi gamadhyai gāvo yatra bhūriśṛṅgā ayāsaḥ / (9.1) Par.?
atrāha tad urugāyasya viṣṇoḥ paramaṃ padam avabhāti bhūri // (9.2) Par.?
viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe / (10.1) Par.?
indrasya yujyaḥ sakhā // (10.2) Par.?
brahmavaniṃ tvā kṣatravaniṃ paryūhāmi / (11.1) Par.?
brahma dṛṃha / (11.2) Par.?
kṣatraṃ dṛṃha / (11.3) Par.?
rāyaspoṣaṃ dṛṃha / (11.4) Par.?
prajāṃ dṛṃha / (11.5) Par.?
sajātān asmai yajamānāya dṛṃha // (11.6) Par.?
tad viṣṇoḥ paramaṃ padaṃ śacyā paśyanti sūrayaḥ / (12.1) Par.?
divīva cakṣur ātatam // (12.2) Par.?
parivīr asi / (13.1) Par.?
pari tvā daivīr viśo vyayantām / (13.2) Par.?
parīmaṃ yajamānaṃ manuṣyāḥ saha rāyaspoṣeṇa prajayā ca vyayantām / (13.3) Par.?
divaḥ sānūpeṣa divaṃ te dhūmo gacchatu antarikṣaṃ jyotiḥ pṛthivīṃ bhasma svāhā // (13.4) Par.?
Duration=0.051132917404175 secs.