UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13353
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha yac caturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti // (1)
Par.?
yam evāmuṃ purastād viṣuvato 'tirātram upayanti teneti brūyāt // (2)
Par.?
abhiplavāt pṛṣṭhyo nirmitaḥ // (3)
Par.?
pṛṣṭhyād abhijit // (4)
Par.?
abhijitaḥ svarasāmānaḥ // (5)
Par.?
svarasāmabhyo viṣuvān // (6)
Par.?
viṣuvataḥ svarasāmānaḥ // (7)
Par.?
svarasāmabhyo viśvajit // (8)
Par.?
viśvajitaḥ pṛṣṭhyābhiplavau // (9)
Par.?
pṛṣṭhyābhiplavābhyāṃ gavāyuṣī // (10)
Par.?
gavāyurbhyāṃ daśarātraḥ // (11)
Par.?
atha ha devebhyo mahāvrataṃ na tasthe katham ūrdhvai stomair viṣuvantam upāgātāvṛttair mām iti // (12)
Par.?
te devā ihasāmivāsur // (13)
Par.?
upa taṃ yajñakratuṃ jānīmo ca ūrdhvastomo yenaitad ahar avāpnuyāmeti // (14) Par.?
tata etaṃ dvādaśarātram ūrdhvastomaṃ dadṛśuḥ // (15)
Par.?
tenāyajanta // (17)
Par.?
tata ebhyo 'tiṣṭhan // (18)
Par.?
tiṣṭhati hāsmai mahāvratam // (19)
Par.?
pratitiṣṭhati // (20)
Par.?
pratitiṣṭhati prajayā paśubhir ya evaṃ veda // (21)
Par.?
Duration=0.14473390579224 secs.