Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): animal sacrifice, paśubandha, kāmyeṣṭi
Show parallels Show headlines
Use dependency labeler
Chapter id: 12625
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
saumyaṃ babhruṃ lomaśaṃ piṅgalam ālabheta paśukāmaḥ // (1) Par.?
saumīr vā oṣadhayaḥ // (2) Par.?
oṣadhayaḥ paśavaḥ // (3) Par.?
yat saumyaḥ pratyakṣam evāsmai paśum ālabhate // (4) Par.?
lomaśo bhavati // (5) Par.?
etad vai puṣṭyā rūpam // (6) Par.?
puṣṭim evāvarunddhe // (7) Par.?
babhruḥ piṅgalo bhavati somasya rūpaṃ samṛddhyai // (8) Par.?
yas traitānām uttamo jāyeta taṃ saumāpauṣṇam ālabheta paśukāmaḥ // (9) Par.?
somo vai retodhāḥ // (10) Par.?
pūṣā paśūnāṃ prajanayitā // (11) Par.?
soma evāsmai reto dadhāti // (12) Par.?
pūṣā paśūn prajanayati // (13) Par.?
stanaṃ vā eteṣām dvā abhijāyete // (14) Par.?
ūrjaṃ tṛtīyaḥ // (15) Par.?
ūrg vai paśavaḥ // (16) Par.?
ūrjaivāsmā ūrjaṃ paśūn āptvāvarunddhe // (17) Par.?
trir vā eṣā saṃvatsarasyānyān paśūn parivijāyate // (18) Par.?
etad vai puṣṭyā rūpam // (19) Par.?
puṣṭim evāvarunddhe // (20) Par.?
bhāginīr vā anyāḥ prajāḥ // (21) Par.?
abhāgā anyāḥ // (22) Par.?
yad audumbaro yūpo bhavaty ubhayīr evainā bhāginīḥ karoti // (23) Par.?
māsi māsi vā eṣo 'vāntaram anyebhyo vanaspatibhyaḥ pacyate // (24) Par.?
etad vai puṣṭyā rūpam // (25) Par.?
puṣṭim evāvarunddhe // (26) Par.?
II 5,1(3)
prājāpatyaṃ tūparam ālabheta paśukāmaḥ // (27) Par.?
prājāpatyā vai paśavaḥ // (28) Par.?
prajāpatiḥ paśūnāṃ prajanayitā // (29) Par.?
tam eva bhāgadheyenopāsarat // (30) Par.?
so 'smai paśūn prajanayati // (31) Par.?
yonir vai prajāpatiḥ // (32) Par.?
yoner eva prajāyate // (33) Par.?
sarveṣāṃ vā eṣa paśūnāṃ rūpāṇi prati // (34) Par.?
puruṣasyeva śmaśrūṇi // (35) Par.?
aśvasyeva śiraḥ // (36) Par.?
gardabhasyeva karṇau // (37) Par.?
śuna iva lomāni // (38) Par.?
gor iva pūrvau pādau // (39) Par.?
aver ivāparau // (40) Par.?
ajaḥ khalu vai sarvāṇy eva paśūnāṃ rūpāṇy āptvāvarunddhe // (41) Par.?
sarvāṇy enaṃ paśūnāṃ rūpāṇy upatiṣṭhante // (42) Par.?
hiraṇyagarbhavatyāghāraḥ // (43) Par.?
yāḥ prajāpateḥ sāmidhenīs tāḥ sāmidhenīḥ // (44) Par.?
yāḥ prajāpater āpriyas tā āpriyaḥ // (45) Par.?
hiraṇyaṃ deyaṃ saśukratvāya // (46) Par.?
tārpyaṃ deyaṃ sayonitvāya // (47) Par.?
adhīvāso deyo yajñasya tena rūpāṇy āptvāvarunddhe // (48) Par.?
etena vā upakerū rarādhe // (49) Par.?
ṛdhnoti ya etena yajate // (50) Par.?
dvādaśadhā ha tvai sa prāśitraṃ parijahāra // (51) Par.?
tatra dvādaśa dvādaśa varān dadau // (52) Par.?
yad dvādaśa dīyante tasyaiṣā pratimā // (53) Par.?
II 5,1(4)
śvetaṃ vāyavā ālabheta // (54) Par.?
bhūtikāmaṃ yājayet // (55) Par.?
vāyur vai devānām ojiṣṭhaḥ kṣepiṣṭhaḥ // (56) Par.?
sa enaṃ bhūtyai ninayati // (57) Par.?
tad āhur adhṛtā devateśvarā nirmṛja īśvarainam ārtiṃ ninetor iti // (58) Par.?
tad ati saivainaṃ bhūtyai ninayati // (59) Par.?
śvetaṃ vāyave niyutvatā ālabheta // (60) Par.?
grāmakāmaṃ yājayet // (61) Par.?
vāyur vā imāḥ prajā nasyotā itthaṃ cetthaṃ ca nenīyate // (62) Par.?
yad vāyave vāyur evāsmai nasyotāṃ viśaṃ ninayati // (63) Par.?
niyutvatī yājyānuvākye bhavataḥ // (64) Par.?
grāmam asmin dādhāra // (65) Par.?
śveto bhavati // (66) Par.?
brahmaṇo rūpaṃ samṛddhyai // (67) Par.?
II 5,1(6)
śvetaṃ vāyave niyutvatā ālabheta // (68) Par.?
āmayāvinaṃ yājayet // (69) Par.?
prāṇo vai vāyuḥ // (70) Par.?
prāṇo hi vā etasyāpakrāntaḥ // (71) Par.?
athaitasyāmayati // (72) Par.?
yad vāyave vāyur evāsmai prāṇaṃ ninayati // (73) Par.?
niyutvatī yājyānuvākye bhavataḥ // (74) Par.?
prāṇam asmin dādhāra // (75) Par.?
śveto bhavati // (76) Par.?
brahmaṇo rūpaṃ samṛddhyai // (77) Par.?
II 5,1(7)
śvetaṃ vāyave niyutvatā ālabheta // (78) Par.?
paśukāmaṃ yājayet // (79) Par.?
prāṇo vai vāyuḥ // (80) Par.?
prāṇaṃ vā etat paśavaḥ pratidhāvanti yad varṣeṣu vātaṃ pratijighrati // (81) Par.?
yad vāyave vāyur evāsmai paśūn ninayati // (82) Par.?
niyutvatī yājyānuvākye bhavataḥ // (83) Par.?
paśūn asmin dādhāra // (84) Par.?
śveto bhavati // (85) Par.?
brahmaṇo rūpaṃ samṛddhyai // (86) Par.?
Duration=0.14235186576843 secs.