Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2066
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātastṛṣṇācikitsitaṃ vyākhyāsyāmaḥ // (1.1) Par.?
iti ha smāha bhagavānātreyaḥ // (2) Par.?
jñānapraśamatapobhiḥ khyāto'trisuto jagaddhite'bhirataḥ / (3.1) Par.?
tṛṣṇānāṃ praśamārthaṃ cikitsitaṃ prāha pañcānām // (3.2) Par.?
kṣobhādbhayācchramād api śokāt krodhād vilaṅghanānmadyāt / (4.1) Par.?
kṣārāmlalavaṇakaṭukoṣṇarūkṣaśuṣkānnasevābhiḥ // (4.2) Par.?
dhātukṣayagadakarṣaṇavamanādyatiyogasūryasaṃtāpaiḥ / (5.1) Par.?
pittānilau pravṛddhau saumyān dhātūṃś ca śoṣayataḥ // (5.2) Par.?
rasavāhinīśca nāḍīr jihvāmūlagalatālukaklomnaḥ / (6.1) Par.?
saṃśoṣya nṛṇāṃ dehe kurutastṛṣṇāṃ mahābalāvetau // (6.2) Par.?
pītaṃ pītaṃ hi jalaṃ śoṣayatastāvato na yāti śamam / (7.1) Par.?
ghoravyādhikṛśānāṃ prabhavatyupasargabhūtā sā // (7.2) Par.?
prāgrūpaṃ mukhaśoṣaḥ svalakṣaṇaṃ sarvadāmbukāmitvam / (8.1) Par.?
tṛṣṇānāṃ sarvāsāṃ liṅgānāṃ lāghavamapāyaḥ // (8.2) Par.?
mukhaśoṣasvarabhedabhramasaṃtāpapralāpasaṃstambhān / (9.1) Par.?
tālvoṣṭhakaṇṭhajihvākarkaśatāṃ cittanāśaṃ ca // (9.2) Par.?
jihvānirgamamaruciṃ bādhiryaṃ marmadūyanaṃ sādam / (10.1) Par.?
tṛṣṇodbhūtā kurute pañcavidhāṃ liṅgataḥ śṛṇu tām // (10.2) Par.?
abdhātuṃ dehasthaṃ kupitaḥ pavano yadā viśoṣayati / (11.1) Par.?
tasmiñśuṣke śuṣyatyabalastṛṣyatyatha viśuṣyan // (11.2) Par.?
nidrānāśaḥ śiraso bhramastathā śuṣkavirasamukhatā ca sroto'varodha iti ca syālliṅgaṃ vātatṛṣṇāyāḥ // (12) Par.?
pittaṃ matamāgneyaṃ kupitaṃ cet tāpayaty apāṃ dhātum / (13.1) Par.?
saṃtaptaḥ sa hi janayettṛṣṇāṃ dāholbaṇāṃ nṛṇām // (13.2) Par.?
tiktāsyatvaṃ śiraso dāhaḥ śītābhinandatā mūrchā / (14.1) Par.?
pītākṣimūtravarcastvam ākṛtiḥ pittatṛṣṇāyāḥ // (14.2) Par.?
tṛṣṇā yāmaprabhavā sāpyāgneyāmapittajanitatvāt / (15.1) Par.?
liṅgaṃ tasyāś cārucir ādhmānakaphaprasekau ca // (15.2) Par.?
deho rasajo'mbubhavo rasaśca tasya kṣayācca tṛṣyeddhi / (16.1) Par.?
dīnasvaraḥ pratāmyan saṃśuṣkahṛdayagalatāluḥ // (16.2) Par.?
bhavati khalu yopasargāttṛṣṇā sā śoṣiṇī kaṣṭā / (17.1) Par.?
jvaramehakṣayaśoṣaśvāsādyupasṛṣṭadehānām // (17.2) Par.?
sarvāstvatiprasaktā rogakṛśānāṃ vamiprasaktānām / (18.1) Par.?
ghoropadravayuktās tṛṣṇā maraṇāya vijñeyāḥ // (18.2) Par.?
Duration=0.072669982910156 secs.