Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): animal sacrifice, paśubandha, kāmyeṣṭi
Show parallels Show headlines
Use dependency labeler
Chapter id: 12047
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
svarbhānur vā āsuraḥ sūryaṃ tamasāvidhyat // (1) Par.?
tasya devās tamo 'pāghnan // (2) Par.?
yat prathamaṃ tamo 'pāghnant sāviḥ kṛṣṇābhavat // (3) Par.?
yad dvitīyaṃ sā lohinī // (4) Par.?
yat tṛtīyaṃ sā balakṣī // (5) Par.?
yad adhyastād apākṛntat sāvir vaśābhavat // (6) Par.?
te 'bruvan devapaśum imaṃ kāmāyālabhāmahā iti // (7) Par.?
atha vā iyaṃ tarhy ṛkṣāsīd alomikā // (8) Par.?
te 'bruvaṃs tasmai kāmāyālabhāmahai yathāsyām oṣadhayaś ca vanaspatayaś ca jāyantā iti // (9) Par.?
tāṃ vai tasmai kāmāyālabhanta // (10) Par.?
tato 'syām oṣadhayaś ca vanaspatayaś cājāyanta // (11) Par.?
yaḥ prajākāmo vā paśukāmo vā syāt sa etām aviṃ vaśām ālabheta // (12) Par.?
pra prajayā ca paśubhiś ca jāyate // (13) Par.?
atho āhur yaḥ prathamas tamasy apahate sūryasya raśmir yūpasya caṣāle 'vātanot sāvir vaśābhavad iti // (14) Par.?
tad ubhayenaiva devapaśur ālabhyate // (15) Par.?
yady asyās taj janma yadi vetaraṃ tat kāmāya kāmāyaivāvir vaśālabhyate // (16) Par.?
āgneyam ajam ālabheta vāruṇaṃ petvam // (17) Par.?
bhūtikāmaṃ yājayet // (18) Par.?
āgneyāni vai puruṣasyāsthāni // (19) Par.?
vāruṇaṃ māṃsam // (20) Par.?
āgneyenaivāsyāgneyaṃ niṣkrīṇāti vāruṇena vāruṇaṃ bhavaty eva // (21) Par.?
II 5,2(3)
sārasvatīṃ meṣīm ālabheta yo vāco gṛhīta // (22) Par.?
vāg vai sarasvatī // (23) Par.?
vācaivāsya vācaṃ bhiṣajyati // (24) Par.?
apannadatī bhavati sarvatvāya // (25) Par.?
anadhiskannā samṛddhyai // (26) Par.?
II 5,2(4)
śvetā malhā ālabheta brahmavarcasakāma āgneyīṃ bārhaspatyāṃ saurīṃ vasantāgneyīṃ prāvṛṣi bārhaspatyāṃ śiśire saurīm // (27) Par.?
yad āgneyī tejas tayāvarunddhe // (28) Par.?
yad bārhaspatyā brahmavarcasaṃ tayā // (29) Par.?
yat saurī rucaṃ tayā // (30) Par.?
trivṛd vāvāsmā etat samṛddhaṃ brahmavarcasaṃ dadhāti // (31) Par.?
saṃvatsaraṃ paryālabhyante // (32) Par.?
saṃvatsareṇa vā anāptam āpyate // (33) Par.?
saṃvatsareṇaivāsmā āptvā tejo brahmavarcasaṃ dadhāti // (34) Par.?
śvetā bhavati brahmaṇo rūpaṃ samṛddhyai // (35) Par.?
II 5,2(5)
vāyavyām ajām ālabheta sārasvatīṃ meṣīm adityā ajām abhiśasyamānaṃ yājayet // (36) Par.?
vāyur vā etasyāślīlaṃ gandhaṃ janatā anuviharati yam abhiśaṃsanti // (37) Par.?
eṣa hīdaṃ sarvam upagacchati // (38) Par.?
yad vāyave vāyur evāsya taṃ gandhaṃ surabhim akaḥ // (39) Par.?
so 'sya surabhir gandho janatā anuvitiṣṭhate // (40) Par.?
vācā vā etam abhiśaṃsanti yam abhiśaṃsanti // (41) Par.?
vāk sarasvatī // (42) Par.?
yat sārasvatī vācaivaiṣāṃ vācaṃ śamayati // (43) Par.?
apratiṣṭhito vā eṣa yam abhiśaṃsanti // (44) Par.?
iyaṃ vā aditiḥ // (45) Par.?
iyaṃ pratiṣṭhā // (46) Par.?
yad ādityāsyām eva pratitiṣṭhati // (47) Par.?
indriyeṇa vā eṣa vīryeṇa vyṛdhyate yam abhiśaṃsanti // (48) Par.?
indriyaṃ vīryaṃ garbhaḥ // (49) Par.?
yad garbhiṇīr bhavantīndriyeṇaivainaṃ vīryeṇa samardhayanti // (50) Par.?
Duration=0.07941198348999 secs.