UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13361
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha yaccaturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti // (1)
Par.?
yam evāmuṃ purastād viṣuvato 'tirātram upayanti teneti brūyāt // (2)
Par.?
abhiplavaṃ purastād viṣuvataḥ pūrvam upayanti // (3)
Par.?
pṛṣṭhyam upariṣṭāt // (4)
Par.?
pitā vā abhiplavaḥ putraḥ pṛṣṭhyaḥ // (5)
Par.?
tasmāt pūrve vayasi putrāḥ pitaram upajīvanti // (6)
Par.?
pṛṣṭhyaṃ paścād viṣuvataḥ pūrvam upayanty abhiplavam upariṣṭāt // (7)
Par.?
pitā vā abhiplavaḥ putraḥ pṛṣṭhyaḥ // (8)
Par.?
tasmād uttame vayasi putrān pitopajīvati ya evaṃ veda // (9)
Par.?
tad apy etad ṛcoktaṃ śatam innu śarado anti devā yatrā naś cakrā jarasaṃ tanūnāṃ putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantor iti // (10)
Par.?
upa ha vā enaṃ pūrve vayasi putrāḥ pitaram upajīvanty upottame vayasi putrān pitopajīvati ya evaṃ veda // (11) Par.?
Duration=0.053169012069702 secs.