Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha, killing the sacrificial animal, saṃjñapana, upākaraṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12542
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iṣe tvā / (1.1) Par.?
upāvīr asi / (1.2) Par.?
upo devān daivīr viśaḥ prāgur vahnaya uśijaḥ / (1.3) Par.?
bṛhaspate dhārayā vasūni / (1.4) Par.?
havyā te svadam / (1.5) Par.?
deva tvaṣṭar vasu raṇe / (1.6) Par.?
revatī ramadhvam / (1.7) Par.?
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade / (1.8) Par.?
ṛtasya tvā devahaviḥ pāśena pratimuñcāmi / (1.9) Par.?
amuṣmai tvā juṣṭam / (1.10) Par.?
dharṣā mānuṣāḥ / (1.11) Par.?
adbhyas tvauṣadhībhyo juṣṭaṃ prokṣāmi / (1.12) Par.?
anu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ / (1.13) Par.?
anumānāvaha devān devāyate yajamānāya / (1.14) Par.?
apāṃ perur asi / (1.15) Par.?
svāttaṃ saddhavir āpo devīḥ svadantu / (1.16) Par.?
saṃ te vāyur vātena gacchatāṃ saṃ yajatrair aṅgāni saṃ yajñapatir āśiṣā / (1.17) Par.?
ghṛtenāktau paśūṃstrāyethām // (1.18) Par.?
ye badhyamānam anu badhyamānā anvaikṣanta manasā cakṣuṣā ca / (2.1) Par.?
agniṣ ṭaṃ agre pramumoktu devaḥ prajāpatiḥ prajayā saṃrarāṇaḥ // (2.2) Par.?
revati predhā yajñapatim āviśoro antarikṣa sajūr devena vātena // (3.1) Par.?
tmanāsya haviṣo yaja sam asya tanvā bhava / (4.1) Par.?
varṣīyo varṣīyaso yajñaṃ yajñapatau dhāḥ // (4.2) Par.?
svarvid asi / (5.1) Par.?
svar vittvā svar ihi / (5.2) Par.?
svar mahyaṃ / (5.3) Par.?
svaḥ paśubhyaḥ / (5.4) Par.?
lokavid asi / (5.5) Par.?
lokaṃ vittvā lokam ihi / (5.6) Par.?
lokaṃ mahyam / (5.7) Par.?
lokaṃ paśubhyaḥ / (5.8) Par.?
nāthavid asi / (5.9) Par.?
nāthaṃ vittvā nātham ihi / (5.10) Par.?
nāthaṃ mahyam / (5.11) Par.?
nāthaṃ paśubhyaḥ / (5.12) Par.?
gātuvid asi / (5.13) Par.?
gātuṃ vittvā gātum ihi / (5.14) Par.?
gātuṃ mahyam / (5.15) Par.?
gātuṃ paśubhyaḥ // (5.16) Par.?
na vā etan mriyase nota riṣyasi devaṃ id eṣi pathibhiḥ śivebhiḥ / (6.1) Par.?
yatra yanti sukṛto nāpi duṣkṛtas tatra tvā devaḥ savitā dadhātu // (6.2) Par.?
śamitāra upetana yajñaṃ devebhir anvitam / (7.1) Par.?
pāśāt paśuṃ pramuñcata bandhād yajñapatiṃ pari // (7.2) Par.?
aditiḥ pāśān pramumoktv etān paśoḥ pāśān paśupater adhi / (8.1) Par.?
yo no dveṣṭy adharaḥ sa padyatāṃ tasmin pāśān pratimuñcāma etān // (8.2) Par.?
Duration=0.12155294418335 secs.